Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Show parallels  Show headlines
Use dependency labeler
Chapter id: 12165
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
indrasya nāma gṛhṇanta ṛṣayo jaṅgiḍaṃ daduḥ / (1.1) Par.?
devā yaṃ cakrur bheṣajam agre viṣkandhadūṣaṇam // (1.2) Par.?
sa no rakṣatu jaṅgiḍo dhanapālo dhaneva / (2.1) Par.?
devā yaṃ cakrur brāhmaṇāḥ paripāṇam arātiham // (2.2) Par.?
durhārdaḥ saṃghoraṃ cakṣuḥ pāpakṛtvānam āgamam / (3.1) Par.?
tāṃs tvaṃ sahasracakṣo pratībodhena nāśaya paripāṇo 'si jaṅgiḍaḥ // (3.2) Par.?
pari mā divaḥ pari mā pṛthivyāḥ pary antarikṣāt pari mā vīrudbhyaḥ / (4.1) Par.?
pari mā bhūtāt pari mota bhavyād diśo diśo jaṅgiḍaḥ pātv asmān // (4.2) Par.?
ya ṛṣṇavo devakṛtā ya uto vavṛte 'nyaḥ / (5.1) Par.?
sarvāṃstān viśvabheṣajo 'rasāṁ jaṅgiḍas karat // (5.2) Par.?
Duration=0.37190794944763 secs.