Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Associated topic(s): against wounds

Show parallels  Show headlines
Use dependency labeler
Chapter id: 11358
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
asya tvaṃ dadataḥ soma rājan varmeva tanvaṃ pari pāhi viśvataḥ / (1.1) Par.?
yo brahmaṇe rādho viddho dadāti tasya soma pra tira dīrgham āyuḥ // (1.2) Par.?
asya soma pra tira dīrgham āyur ahānīva sūryo vāsarāṇi / (2.1) Par.?
māsyā susron nāśayā vyadhmano viṣaṃ bahiḥ śalyaś caratu rogo asmāt // (2.2) Par.?
dānaṃ tṛṣṇāyāḥ pari pāti viddhaṃ dānaṃ kṣudho dānam id eva mṛtyoḥ / (3.1) Par.?
aviṣkandho bhavatu yo dadāty ā pyāyate papurir dakṣiṇayā // (3.2) Par.?
ā pyāyatāṃ papurir dakṣiṇayā varmeva syūtaṃ pari pāhi viśvataḥ / (4.1) Par.?
bahir viṣaṃ tanvo astv asya sraṃsatāṃ śalyo adhy āre asmāt // (4.2) Par.?
brahmā śaravyām apa bādhatām ito nadyāḥ kūlān nāvam ivādhi śambī / (5.1) Par.?
tasmai dadad dīrgham āyuṣ kṛṇuṣva śataṃ ca naḥ śarado jīvatād iha // (5.2) Par.?
yadā dadāti pradadāti yadā brahmā pratigṛhṇāti rādho asya / (6.1) Par.?
ād id vidyād upahatyā arātiḥ sarve yakṣmā apa tiṣṭhantu sākam // (6.2) Par.?
Duration=0.024173974990845 secs.