Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Associated topic(s): manas

Show parallels  Show headlines
Use dependency labeler
Chapter id: 13059
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
yad eyatha pareyatha yat te tan mana īyate / (1.1) Par.?
tatas tvā punar arvāñcaṃ bhūtasyājīgamat patiḥ // (1.2) Par.?
ā tvā nayād bhūtapatir ā devo bṛhaspatiḥ / (2.1) Par.?
ādityāḥ sarve tvā neṣan viśve devāḥ suvarcasaḥ // (2.2) Par.?
anumatiḥ sarasvatī bhago rājā ny ā nayāt / (3.1) Par.?
śālā mānasya patnīhaivāsya manas karat // (3.2) Par.?
yas tvā nināya nayakaḥ sa u tvehā nayāt punaḥ / (4.1) Par.?
mano hi brahmāṇo vidur viśvakarmā manīṣiṇaḥ // (4.2) Par.?
Duration=0.015647888183594 secs.