Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Associated topic(s): ekāṣṭakā

Show parallels  Show headlines
Use dependency labeler
Chapter id: 14041
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
vānaspatyā grāvāṇo ghoṣam akrata haviṣ kṛṇvantaḥ parivatsarīṇam / (1.1) Par.?
ekāṣṭake suprajasaḥ suvīrā vayaṃ syāma patayo rayīṇām // (1.2) Par.?
iḍāyās padaṃ ghṛtavat sarīsṛpaṃ jātavedaḥ prati havyā gṛbhāya / (2.1) Par.?
ye grāmyāḥ paśavo viśvarūpās teṣāṃ saptānāṃ mayi rantir astu // (2.2) Par.?
iḍayā juhvato havir devān ghṛtavatā yaje / (3.1) Par.?
gṛhān alubhyato vayaṃ dṛṣadomopa gomataḥ // (3.2) Par.?
yajartubhya ārtavebhyo mādbhyaḥ saṃvatsarāya ca / (4.1) Par.?
dhātre vidhartre samṛdhe bhūtasya pataye yaja // (4.2) Par.?
Duration=0.030855894088745 secs.