Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Associated topic(s): healing rituals, against diseases, kṣaya, rājayakṣman

Show parallels  Show headlines
Use dependency labeler
Chapter id: 11289
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
akṣībhyāṃ te nāsikābhyāṃ karṇābhyām āsyād uta / (1.1) Par.?
yakṣmaṃ śīrṣaṇyaṃ mastiṣkāl lalāṭād vi vṛhāmasi // (1.2) Par.?
grīvābhyas ta uṣṇihābhyaḥ kīkasābhyo anūkyāt / (2.1) Par.?
yakṣmaṃ doṣaṇyam aṃsābhyām urasto vi vṛhāmasi // (2.2) Par.?
klomnas te hṛdayyābhyo halīkṣṇāt pārśvābhyām / (3.1) Par.?
yakṣmaṃ matasnābhyāṃ plīhno yaknas te vi vṛhāmasi // (3.2) Par.?
āntrebhyas te gudābhyo vaniṣṭhor udarād uta / (4.1) Par.?
yakṣmaṃ pāṇyor aṅgulibhyo nakhebhyo vi vṛhāmasi // (4.2) Par.?
asthibhyas te māṃsebhyaḥ snāvabhyo dhamanibhyaḥ / (5.1) Par.?
yakṣmaṃ pṛṣṭibhyo majjabhyo nābhyā vi vṛhāmasi // (5.2) Par.?
ūrubhyāṃ te aṣṭhīvadbhyāṃ pārṣṇibhyāṃ prapadābhyām / (6.1) Par.?
yakṣmaṃ bhasadyaṃ śroṇibhyāṃ bhaṃsaso vi vṛhāmasi // (6.2) Par.?
aṅgād aṅgāl lomno lomno baddhaṃ parvaṇi parvaṇi / (7.1) Par.?
yakṣmaṃ tvacasyaṃ te vayaṃ viṣvañcaṃ vi vṛhāmasi // (7.2) Par.?
yakṣma
ac.s.m.
tvacasya
ac.s.m.
tvad
g.s.a.
mad
n.p.a.
viṣvañc
ac.s.m.
vi
indecl.
vṛh.
1. pl., Pre. ind.
root
aṅgādāṅgād ahaṃ tava paruṣaḥ paruṣas pari / (8.1) Par.?
kaśyapasya vivarheṇa yakṣmaṃ te vi vṛhāmasi // (8.2) Par.?
Duration=0.034358978271484 secs.