Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Associated topic(s): Bhava, Rudra, Śarva

Show parallels  Show headlines
Use dependency labeler
Chapter id: 11432
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
bhavāśarvau manve vāṃ tasya vittaṃ yayor vāṃ viśvaṃ yad idaṃ vitiṣṭhate / (1.1) Par.?
yāv īśāte dvipado yau catuṣpadas tau no muñcatam aṃhasaḥ // (1.2) Par.?
yayor abhyadhva uta yad dūre cid yau viditāv iṣubhṛtām asiṣṭhau / (2.1) Par.?
bhavāśarvau bhavataṃ me syonau tau no muñcatam aṃhasaḥ // (2.2) Par.?
yayor vadhān nāpapadyate kiṃcanāntar deveṣūta mānuṣeṣu / (3.1) Par.?
bhavāśarvau bhavataṃ me syonau tau no muñcatam aṃhasaḥ // (3.2) Par.?
yāv ārebhāthe bahu sākam ugrau pra ced asrāṣṭam abhibhāṃ janeṣu / (4.1) Par.?
bhavāśarvau bhavataṃ me syonau tau no muñcatam aṃhasaḥ // (4.2) Par.?
sahasrākṣau vṛtrahaṇā huve vāṃ dūrehetī svanannemī ugrau // (5) Par.?
yaḥ kṛtyākṛd yātudhāno mahālo ni tasmin hatam adhi vajram ugrau / (6.1) Par.?
bhavāśarvau bhavataṃ me syonau tau no muñcatam aṃhasaḥ // (6.2) Par.?
adhi me brūtaṃ pṛtanāsūgrau saṃ vajreṇa sṛjataṃ yaḥ kimīdī / (7.1) Par.?
staumi bhavāśarvau nāthito johavīmi tau no muñcatam aṃhasaḥ // (7.2) Par.?
Duration=0.022599220275879 secs.