Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Associated topic(s): vaṣaṭ, vaṣaṭkāra

Show parallels  Show headlines
Use dependency labeler
Chapter id: 11588
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
vajro vā eṣa yad vaṣaṭkāro yaṃ dviṣyāt taṃ dhyāyed vaṣaṭkariṣyaṃs tasminn eva taṃ vajram āsthāpayati // (1) Par.?
ṣaᄆ iti vaṣaṭkaroti ṣaḍ vā ṛtava ṛtūn eva tat kalpayaty ṛtūn pratiṣṭhāpayaty ṛtūn vai pratitiṣṭhata idaṃ sarvam anupratitiṣṭhati yad idaṃ kiṃca // (2) Par.?
pratitiṣṭhati ya evaṃ veda // (3) Par.?
tad u ha smāha hiraṇyadan baida etāni vā etena ṣaṭ pratiṣṭhāpayati dyaur antarikṣe pratiṣṭhitāntarikṣam pṛthivyām pṛthivy apsv āpaḥ satye satyam brahmaṇi brahma tapasīty etā eva tat pratiṣṭhāḥ pratitiṣṭhantīr idaṃ sarvam anupratitiṣṭhati yad idaṃ kiṃca pratitiṣṭhati ya evaṃ veda // (4) Par.?
vauṣaᄆ iti vaṣaṭkaroty asau vāva vāv ṛtavaḥ ṣaᄆ etam eva tad ṛtuṣv ādadhāty ṛtuṣu pratiṣṭhāpayati yādṛg iva vai devebhyaḥ karoti tādṛg ivāsmai devāḥ kurvanti // (5) Par.?
Duration=0.040515899658203 secs.