Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Associated topic(s): third pressing, tṛtīyasavana

Show parallels  Show headlines
Use dependency labeler
Chapter id: 15546
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
dāśaspatyaṃ śraiṣṭhyakāmaḥ kurvīta // (1) Par.?
devāsurā aspardhanta // (2) Par.?
te devā indram upādhāvaṃs tvayādhipatyedaṃ jayāmeti // (3) Par.?
sa indro 'kāmayata jayemāsurān iti // (4) Par.?
sa etat sāmāpaśyat // (5) Par.?
tenāstuta // (6) Par.?
tato vai devā asurān ajayan // (7) Par.?
tasmai vijityāsīnāya daśapataye daśapataya i ety evoddhārān udaharan // (8) Par.?
tad eva dāśaspatyasya dāśaspatyatvam // (9) Par.?
ud uddhāraṃ harata uddhāryo bhavati ya evaṃ veda // (10) Par.?
viśoviśīyam annādyakāmaḥ kurvīta // (11) Par.?
agnir vā akāmayata viśo viśa evānnādaḥ śreṣṭho 'dhipatiḥ syām iti // (12) Par.?
sa etat sāmāpaśyat // (13) Par.?
tenāstuta // (14) Par.?
tato vai sa viśo viśa evānnādaḥ śreṣṭho 'dhipatir abhavat // (15) Par.?
tata enaṃ viśo viśo vyavāharanta // (16) Par.?
tad yad enaṃ viśo viśo vyavāharanta tad viśoviśīyasya viśoviśīyatvam // (17) Par.?
sa haiṣa viśo viśa evānnādaḥ śreṣṭho 'dhipatiḥ // (18) Par.?
viśo viśa evānnādaḥ śreṣṭho 'dhipatir bhavati ya evaṃ veda // (19) Par.?
vāravantīyaṃ paśukāmaḥ kurvīta // (20) Par.?
prajāpatiḥ paśūn asṛjata // (21) Par.?
te 'smāt sṛṣṭā apākrāman // (22) Par.?
tān vāravantīyenaivāvārayata // (23) Par.?
yad avārayata tad vāravantīyasya vāravantīyatvam // (24) Par.?
tad yad vāravantīyam agniṣṭomasāma bhavati paśūnām evopasthityai paśūnām anapakramāya // (25) Par.?
Duration=0.035664796829224 secs.