Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Associated topic(s): ṣoḍaśin

Show parallels  Show headlines
Use dependency labeler
Chapter id: 15573
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
tasmai śakvaryaḥ prāyacchat // (1) Par.?
tato vā indro vṛtram ahan // (2) Par.?
hanti dviṣantaṃ bhrātṛvyaṃ ya evaṃ veda // (3) Par.?
sa aikṣata yady asmai divā pradāsyāmi rātrim eṣāṃ bhrātṛvyaloko 'bhyadhirekṣyate // (4) Par.?
yady asmai naktaṃ pradāsyāmy ahar eṣāṃ bhrātṛvyaloko 'bhyadhirekṣyata iti // (5) Par.?
sa etad apaśyad yāvaty etad ādityo viṣito bhavati tasmai tāvaty eva prāyacchat // (6) Par.?
tenāsurān ubhābhyām ahorātrābhyām antarait // (7) Par.?
ubhābhyām evāhorātrābhyāṃ dviṣantaṃ bhrātṛvyam antareti ya evaṃ veda // (8) Par.?
yathā ha vai sūrmy atyādhāyaivaṃ ṣoḍaśī stotrāṇāṃ svargasya lokasya samaṣṭyai // (9) Par.?
pra svargaṃ lokam āpnoti ya evaṃ veda // (10) Par.?
Duration=0.030614137649536 secs.