Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Associated topic(s): ṣoḍaśin

Show parallels  Show headlines
Use dependency labeler
Chapter id: 15575
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
ahorātrayor vai devāsurā adhi saṃyattā āsan // (1) Par.?
te devā ahar abhyajayan // (2) Par.?
athāsurā rātrim abhyupādhāvan // (3) Par.?
te devā abruvann ardhino vā asya bhuvanasyābhūma kathaṃ satrā rātrim abhijayema abhiprayunajāmahā iti // (4) Par.?
te 'bhyayuñjata // (5) Par.?
ahno jaghanārdhe 'yatanta // (6) Par.?
athāsurā rātryā udāsṛtya pūrvārdhe 'yatanta // (7) Par.?
eṣa ha vā ahno jaghanārdho yat sāyam // (8) Par.?
eṣa u vai rātreḥ pūrvārdho yat sāyam // (9) Par.?
svāyām anye maryādāyām ayatanta svāyām anye // (10) Par.?
chandāṃsi vāva teṣāṃ svam āsīt // (11) Par.?
chandassv adhi saṃyattā āsan // (12) Par.?
Duration=0.024346113204956 secs.