Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Associated topic(s): ṣoḍaśin

Show parallels  Show headlines
Use dependency labeler
Chapter id: 15579
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
indraṃ vai haro 'tyaricyata // (1) Par.?
sa devān abravīt kathaṃ mā haro nātiricyeteti // (2) Par.?
taṃ viśve devā abruvan vayaṃ tvā harivatā mantreṇa stoṣyāmas tathā tvā haro nātirekṣyata iti // (3) Par.?
taṃ viśve devā harivatā mantreṇāstuvan // (4) Par.?
tato vā indraṃ haro nātyaricyata // (5) Par.?
tad yaddharivatīṣu stuvantīndram eva taddharasā samardhayanti // (6) Par.?
eṣā ha khalu vai yajamānasya nediṣṭhaṃ devatā yad indraḥ // (7) Par.?
tad yaddharivatīṣu stuvanti yajamānam eva taddharasā tejasā samardhayanti // (8) Par.?
sam asmā ṛdhyate ya evaṃ veda // (9) Par.?
Duration=0.047205209732056 secs.