Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Associated topic(s): virāj

Show parallels  Show headlines
Use dependency labeler
Chapter id: 16159
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
tad u ha smāha kahoḍaḥ kauṣītakeyo dīrghastanī bata teṣāṃ virāḍ yeṣāṃ stotriye virājaḥ stanāv iti // (1) Par.?
api nūnam etāṃ virājaṃ prativeśato duhra iti ha smāha // (2) Par.?
akṣaryām evaitāṃ sampadaṃ devā upāsata // (3) Par.?
tām ṛṣaya upāsata // (4) Par.?
tām u eva vayaṃ parovara upāsmahe // (5) Par.?
etāsām eva navatiśatasya stotriyāṇāṃ pañca ca sahasrāṇy ā catvāriṃśatāny ā dvāsaptatir akṣarāṇi // (6) Par.?
tad ye eva te dvāsaptatitame akṣare tāv eva virājaḥ stanau // (7) Par.?
sa dvipād yajamānaḥ pratiṣṭhityā iti // (8) Par.?
tad āhur yad dvāparastomo 'tha kena kṛtastoma iti // (9) Par.?
akṣarair iti brūyāt // (10) Par.?
atho stotrair iti // (11) Par.?
atho stutaśastrair iti // (12) Par.?
atho yad daśa kṛtam iti brūyāt teno eva kṛtastoma iti // (13) Par.?
ayamayaṃ ha vāva daśa kṛtam upāpnoti // (14) Par.?
Duration=0.031715869903564 secs.