Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Associated topic(s): agniṣṭoma

Show parallels  Show headlines
Use dependency labeler
Chapter id: 16184
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
ete ha vai prativyāhārāḥ // (1) Par.?
na haivaṃvid yajñiyām ārtim ārcchati // (2) Par.?
ya evainam upavadati sa ārtim ārcchati // (3) Par.?
sa ya enam upavadet taṃ brūyāt pūrṇam evāham etaṃ sāṅgaṃ satanuṃ sarvaṃ yajñaṃ veda // (4) Par.?
sa yat tvam atronaṃ vettha tat tvayaivāpidadhānīti // (5) Par.?
sa evārtim ārcchati ya evaṃ vidvāṃsam upavadati // (6) Par.?
sa eṣa prajāpatir agniṣṭomo 'mūm ekaviṃśī3ṃ yajñāyajñīyasyāsu bahiṣpavamānīṣu navasu pratyupadhāya śaya etā dviṣṭanā virājo duhānaḥ pañca pañcadaśāni pañca saptadaśāni // (7) Par.?
tā eva pañca dvātriṃśinīr virājaḥ // (8) Par.?
duhe ha vai virājaṃ sarvān kāmān ya evaṃ veda // (9) Par.?
na haivaṃvido 'nṛtaṃ cana vadato yajñaḥ sravati // (10) Par.?
sravati ha vā anṛtaṃ vadato yajño 'tho ha pūyati // (11) Par.?
no ha tvāvaivaṃvido yajñaḥ sravati na pūyati // (12) Par.?
tasmāt kurupañcālā dviṣṭanāṃ na duhre // (13) Par.?
prajāpater ha sā // (14) Par.?
tasmād v anya udantā duhre // (15) Par.?
na hi te tāṃ viduḥ // (16) Par.?
tasmād v anya udantā aśanāyukatarā iva // (17) Par.?
Duration=0.039347887039185 secs.