Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Associated topic(s): twelve-day Soma rite, dvādaśāha

Show parallels  Show headlines
Use dependency labeler
Chapter id: 16430
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
teṣāṃ prasiddhā dīkṣaṇīyeṣṭis tāyate // (1) Par.?
sakṛd āśrāvite sa yatrāha bharatavad iti tad gṛhapater evārṣeyaṃ prathamaṃ vṛṇīte 'tha hotur athātmano 'tha brahmaṇo 'thodgātur atha pratiprasthātur atha prastotur atha praśāstur atha brāhmaṇācchaṃsino 'cchāvākasya sadasyasyāgnīdhaḥ potur neṣṭur grāvastuta unnetuḥ subrahmaṇyasya pratihartur antataḥ // (2) Par.?
brahmaṇvad iti samānam // (3) Par.?
te sarva eva dīkṣāhutiṣu samanvārabhante // (4) Par.?
gṛhapatim evādhvaryur uccaiḥ kṛṣṇājine vācayati // (5) Par.?
tad evetare 'nunikrāmanti // (6) Par.?
api vānyonyaṃ vācayanti yady adhīyanto bhavanti // (7) Par.?
te yathotsāhaṃ vratadugham upayanty ekaikāṃ vā bahvīr vā // (8) Par.?
teṣāṃ yathaiva pravarānupūrvyam evaṃ gharmocchiṣṭe 'tigrāhyabhakṣeṣu ṣoḍaśini // (9) Par.?
ṣaṣṭhyām upasady uttaravediṃ saṃnivapanti yady anagnicityo bhavati // (10) Par.?
atha yadi sāgnicityaḥ prathamāyām evopasady uttaravediṃ saṃnivapanti // (11) Par.?
Duration=0.021633148193359 secs.