Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Associated topic(s): twelve-day Soma rite, dvādaśāha

Show parallels  Show headlines
Use dependency labeler
Chapter id: 16441
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
oṃ hotas tathā hotaḥ satyaṃ hotar arātsma hotar iti // (1) Par.?
yady u vai hotā nādhyety anya u hotrāśaṃsī śaṃsati // (2) Par.?
tasmā u pratiprasthātā pratigṛṇāti // (3) Par.?
yadaiteṣāṃ pāraṃ yanty athādhvaryur manasaiva prāṅ drutvā manasaiva taṃ graham upodyacchate // (4) Par.?
manasāśrāvayati // (5) Par.?
manasā pratyāśrāvayati // (6) Par.?
manasā vaṣaṭkṛtānuvaṣaṭkṛte hutvā harati bhakṣam // (7) Par.?
manasā samupahūya bhakṣayanti // (8) Par.?
manasā nirṇijya pātraṃ prayacchati // (9) Par.?
saṃtiṣṭhata eṣa tūṣṇīṃstomaḥ // (10) Par.?
athartvijo vipṛcchati adhivṛkṣasūrye vācaṃ visrakṣyadhvā3i nakṣatreṣū3 iti // (11) Par.?
adhivṛkṣasūrya iti vai no brāhmaṇaṃ bhavati // (12) Par.?
te 'dhivṛkṣasūrya eva vācaṃ visṛjante // (13) Par.?
tān atraivāsīnān pariśrayanti // (14) Par.?
patnīśāle patnīḥ pariśrayanti // (15) Par.?
athānatisarpantāv adhvaryū dhiṣṇiyān barhirbhyām audumbarīṃ samanvārabhete iha dhṛtir iha vidhṛtir iha rantir iha ramatir iti // (16) Par.?
te yathāsamuditaṃ vācaṃ visṛjante // (17) Par.?
Duration=0.038036108016968 secs.