Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Associated topic(s): twelve-day Soma rite, dvādaśāha

Show parallels  Show headlines
Use dependency labeler
Chapter id: 16443
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
athāto grahakᄆpter eva mīmāṃsā // (1) Par.?
aindravāyavāgraṃ prathamam ahaḥ // (2) Par.?
śukrāgraṃ dvitīyam // (3) Par.?
āgrayaṇāgraṃ tṛtīyaṃ ca caturthaṃ ca // (4) Par.?
aindravāyavāgraṃ pañcamam ahaḥ // (5) Par.?
śukrāgraṃ ṣaṣṭhaṃ ca saptamaṃ ca // (6) Par.?
āgrayaṇāgram aṣṭamam ahaḥ // (7) Par.?
aindravāyavāgre navamadaśame // (8) Par.?
iti nvā adhvaryutaḥ // (9) Par.?
atha chandogabahvṛcataḥ // (10) Par.?
gāyatrīprātaḥsavanaḥ prathamas trirātras triṣṭuṅmādhyaṃdino jagattṛtīyasavanaḥ // (11) Par.?
jagatprātaḥsavano dvitīyas trirātro gāyatrīmādhyaṃdinas triṣṭuptṛtīyasavanaḥ // (12) Par.?
triṣṭupprātaḥsavanas tṛtīyas trirātro jaganmādhyaṃdino gāyatrītṛtīyasavana iti // (13) Par.?
tasmāt sacchandasa upayanti // (14) Par.?
Duration=0.024590015411377 secs.