Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Show parallels  Show headlines
Use dependency labeler
Chapter id: 12466
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
āpo devīḥ śundhata mā madhumantaṃ madhumatīr devayajyāyai // (1.1) Par.?
oṣadhe trāyasvainaṃ svadhite mainaṃ hiṃsīḥ / (2.1) Par.?
yā te śivatamā tanūs tayainam upaspṛśa // (2.2) Par.?
devaśrud imān pravape / (3.1) Par.?
svasty uttaraṃ aśīya // (3.2) Par.?
hiraṇyavarṇāḥ śucayaḥ pāvakāḥ pracakramur hitvāvadyam āpaḥ / (4.1) Par.?
śataṃ pavitrā vitatāny āsu tebhir mā devaḥ savitā punātu // (4.2) Par.?
āpo mā mātaraḥ sūdayantu ghṛtena mā ghṛtapvaḥ punantu / (5.1) Par.?
viśvaṃ hi ripraṃ pravahantu devīr ud id ābhyaḥ śucir ā pūta emi // (5.2) Par.?
viṣṇoḥ śarmāsi / (6.1) Par.?
śarma me yacchorje tvā mahīnāṃ payo 'sy apām / (6.2) Par.?
oṣadhīnāṃ raso varcodhā asi / (6.3) Par.?
varco me dhehi // (6.4) Par.?
vṛtrasyāsi kanīnikā cakṣuṣo me vayodhāḥ / (7.1) Par.?
antar ahaṃ tvayā dveṣo antar arātīr dadhe / (7.2) Par.?
mahatā parvatena cakṣuṣpā asi / (7.3) Par.?
cakṣur me pāhi // (7.4) Par.?
citpatis tvā punātu / (8.1) Par.?
vācaspatis tvā punātu // (8.2) Par.?
devas tvā savitā punātv achidreṇa pavitreṇa / (9.1) Par.?
vasoḥ sūryasya raśmibhiḥ // (9.2) Par.?
tasya te pavitrapate pavitreṇa yasmai kaṃ pune taṃ śakeyam // (10.1) Par.?
Duration=0.046750068664551 secs.