Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Show parallels  Show headlines
Use dependency labeler
Chapter id: 12508
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
taptāyanī me 'si / (1.1) Par.?
vittāyanī me 'si / (1.2) Par.?
avatān mā nāthitam / (1.3) Par.?
avatād vyathitam / (1.4) Par.?
agne aṅgiro yo 'syāṃ pṛthivyām adhy asy āyunā nāmnehi / (1.5) Par.?
vasavas tvā harantu gāyatreṇa chandasā / (1.6) Par.?
vitsva yajñapateḥ / (1.7) Par.?
yat te 'nādhṛṣṭaṃ dhāmānādhṛṣyaṃ tena tvādadhe / (1.8) Par.?
agne aṅgiro yo dvitīyasyāṃ pṛthivyām adhy asy āyunā nāmnehi / (1.9) Par.?
rudrās tvā harantu traiṣṭubhena chandasā / (1.10) Par.?
vitsva yajñapateḥ / (1.11) Par.?
yat te 'nādhṛṣṭaṃ dhāmānādhṛṣyaṃ tena tvādadhe / (1.12) Par.?
agne aṅgiro yas tṛtīyasyāṃ pṛthivyām adhy asy āyunā nāmnehi / (1.13) Par.?
ādityās tvā harantu jāgatena chandasā / (1.14) Par.?
vitsva yajñapateḥ / (1.15) Par.?
yat te 'nādhṛṣṭaṃ dhāmānādhṛṣyaṃ tena tvādadhe / (1.16) Par.?
vider agne nabho nāma yat te / (1.17) Par.?
siṃhīr asi / (1.18) Par.?
mahiṣīr asi / (1.19) Par.?
devebhyaḥ śundhasva / (1.20) Par.?
devebhyaḥ śumbhasva / (1.21) Par.?
indraghoṣās tvā purastād vasubhiḥ pāntu / (1.22) Par.?
pitaras tvā manojavā dakṣiṇataḥ pāntu / (1.23) Par.?
rudrās tvā pracetasaḥ paścāt pāntu / (1.24) Par.?
viśvakarmā tvādityair uttarāt pātu / (1.25) Par.?
siṃhīr asi sapatnasāhī svāhā / (1.26) Par.?
siṃhīr asi rāyaspoṣavaniḥ svāhā / (1.27) Par.?
siṃhīr asi suprajāvaniḥ svāhā / (1.28) Par.?
siṃhīr asy ādityavaniḥ sajātavaniḥ svāhā / (1.29) Par.?
siṃhīr asi / (1.30) Par.?
āvaha devān devāyate yajamānāya svāhā / (1.31) Par.?
bhūtebhyas tvā / (1.32) Par.?
viśvāyur asi / (1.33) Par.?
pṛthivīṃ dṛṃha / (1.34) Par.?
dhruvakṣitir asi / (1.35) Par.?
antarikṣaṃ dṛṃha / (1.36) Par.?
acyutakṣid asi / (1.37) Par.?
divaṃ dṛṃha / (1.38) Par.?
agner bhasmāsi / (1.39) Par.?
agneḥ purīṣam asi / (1.40) Par.?
agneḥ kulāyam asi // (1.41) Par.?
vibhrāḍ bṛhat pibatu somyaṃ madhv āyur dadhad yajñapatā avihrutam / (2.1) Par.?
vātajūto yo abhirakṣati tmanā prajāḥ piparti bahudhā virājati // (2.2) Par.?
Duration=0.06701397895813 secs.