Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Show parallels  Show headlines
Use dependency labeler
Chapter id: 12834
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
atra pitaro mādayadhvam // (1.1) Par.?
susaṃdṛśaṃ tvā vayaṃ vaso maghavan mandiṣīmahi // (2.1) Par.?
pra nūnaṃ pūrṇavandhuraḥ stuto yāsi vaśaṃ anu yojā nv indra te harī // (3.1) Par.?
yad antarikṣaṃ pṛthivīm uta dyāṃ yan mātaraṃ pitaraṃ vā jihiṃsima / (4.1) Par.?
agnir nas tasmād enaso gārhapatyā unninetu duṣkṛtāj jātavedāḥ // (4.2) Par.?
amīmadanta pitaro namo vaḥ pitara iṣe namo vaḥ pitara ūrje namo vaḥ pitaraḥ śuṣmāya namo vaḥ pitaro rasāya namo vaḥ pitaro yaj jīvaṃ tasmai namo vaḥ pitaro yad ghoraṃ tasmai svadhā vaḥ pitaro namo namo vaḥ pitaraḥ // (5.1) Par.?
eṣā yuṣmākaṃ pitara imā asmākaṃ jīvā vo jīvantaḥ iha santaḥ syāma // (6.1) Par.?
paretana pitaraḥ somyāso gambhīrebhiḥ pathibhiḥ pūrvebhiḥ / (7.1) Par.?
dadhatha no draviṇaṃ yac ca bhadraṃ rayiṃ ca naḥ sarvavīraṃ niyacchata // (7.2) Par.?
ayā viṣṭhā janayan karvarāṇi sa hi ghṛṇir urur varāya gātuḥ / (8.1) Par.?
sa pratyaṅṅ aiddharuṇo madhvo agraṃ svāṃ yat tanūṃ tanvām airayata // (8.2) Par.?
akṣann amīmadanta hy ava priyā adhūṣata / (9.1) Par.?
astoṣata svabhānavo viprā naviṣṭhayā matī yojā nv indra te harī // (9.2) Par.?
mano vyāhuvāmahe nārāśaṃsena stomena / (10.1) Par.?
pitṝṇāṃ ca manmabhiḥ // (10.2) Par.?
ā na etu manaḥ punaḥ kratve dakṣāya jīvase / (11.1) Par.?
jyok ca sūryaṃ dṛśe // (11.2) Par.?
punar naḥ pitaro mano dadātu daivyo janaḥ / (12.1) Par.?
jīvaṃ vrātaṃ sacemahi // (12.2) Par.?
agne tam adyāśvaṃ na stomaiḥ kratuṃ na bhadraṃ hṛdispṛśam / (13.1) Par.?
ṛdhyāmā tā ohaiḥ // (13.2) Par.?
Duration=0.062238931655884 secs.