Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Show parallels  Show headlines
Use dependency labeler
Chapter id: 14316
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
samiddho agnir aśvinā tapto gharmo virāṭ sutaḥ / (1.1) Par.?
duhe dhenuḥ sarasvatī somaṃ śukram ihendriyam / (1.2) Par.?
tanūpā bhiṣajā sute 'śvinobhā sarasvatī / (1.3) Par.?
madhvā rajāṃsīndriyam indrāya pathibhir vaha // (1.4) Par.?
indrāyenduṃ sarasvatī narāśaṃsena nagnahum / (2.1) Par.?
adhātām aśvinā madhu bheṣajaṃ bhiṣajā sute // (2.2) Par.?
ājuhvānā sarasvatīndrāyendriyāṇi vīryam / (3.1) Par.?
iḍābhir aśvinā iṣaṃ sam ūrjaṃ saṃ rayiṃ dadhuḥ // (3.2) Par.?
aśvinā namuceḥ sutaṃ somaṃ śukraṃ parisrutā / (4.1) Par.?
sarasvatī tam ābharad barhiṣendrāya pātave // (4.2) Par.?
kavaṣyo na vyacasvatīr aśvibhyāṃ na duro diśaḥ / (5.1) Par.?
indro na rodasī ubhe duhe kāmānt sarasvatī // (5.2) Par.?
uṣāsā naktam aśvinā divendraṃ sāyam indriyaiḥ / (6.1) Par.?
saṃjānāne supeśasā samañjāte sarasvatyā // (6.2) Par.?
pātaṃ no aśvinā divā pāhi naktaṃ sarasvati / (7.1) Par.?
daivyā hotārā bhiṣajā pātam indraṃ sacā sute // (7.2) Par.?
tisras tredhā sarasvaty aśvinā bhāratīḍā / (8.1) Par.?
tīvraṃ parisrutā somam indrāyāsuṣuvur madam // (8.2) Par.?
aśvinā bheṣajaṃ madhu bheṣajaṃ naḥ sarasvatī / (9.1) Par.?
indre tvaṣṭā yaśaḥ śriyaṃ rūpaṃrūpam adhuḥ sute // (9.2) Par.?
ṛtuthendro vanaspatiḥ śaśamānaḥ parisrutā / (10.1) Par.?
kīlālam aśvibhyāṃ madhu duhe dhenuḥ sarasvatī // (10.2) Par.?
gobhir na somam aśvinā māsareṇa parisrutā / (11.1) Par.?
samadhātāṃ sarasvatyā svāhendre sutaṃ madhu // (11.2) Par.?
Duration=0.042363882064819 secs.