UD type:
UD sub-type:
Unclear, revisit later
Texts
Help
Select a text:
Bibliography Select a chapter:
(no revisions)
Show parallels
Show headlines
Use dependency labeler
Chapter id: 13921
- Click on a sentence to show its analysis
- Keep the mouse pointer over a lemma to show its meanings.
upākaraṇa
iṣe tveti barhir ādatta icchata iva hy eṣa yo yajate / (1.1)
Par.?
upavīr asīty āhopa hy enān ākaroti / (1.2) Par.?
upo devān daivīr viśaḥ prāgur ity āha daivīr hy etā viśaḥ satīr devān upayanti / (1.3)
Par.?
vahnīr uśija ity āhartvijo vai vahnaya uśijas tasmād evam āha / (1.4)
Par.?
bṛhaspate dhārayā vasūnīti // (1.5)
Par.?
āha brahma vai devānām bṛhaspatir brahmaṇaivāsmai paśūn avarunddhe / (2.1)
Par.?
havyā te svadantām ity āha svadayaty evainān / (2.2)
Par.?
deva tvaṣṭar vasu raṇvety āha tvaṣṭā vai paśūnām mithunānāṃ rūpakṛd rūpam eva paśuṣu dadhāti / (2.3)
Par.?
revatī ramadhvam ity āha paśavo vai revatīḥ paśūn evāsmai ramayati / (2.4)
Par.?
devasya tvā savituḥ prasava iti // (2.5)
Par.?
raśanām ādatte prasūtyā aśvinor bāhubhyām ity āhāśvinau hi devānām adhvaryū āstām pūṣṇo hastābhyām ity āha yatyai / (3.1)
Par.?
anvārambhana?
ṛtasya tvā devahaviḥ pāśenārabha ity āha satyaṃ vā ṛtaṃ satyenaivainam ṛtenārabhate / (3.2)
Par.?
binding the animal
akṣṇayā pariharati vadhyaṃ hi pratyañcam pratimuñcanti vyāvṛttyai / (3.3)
Par.?
dharṣā mānuṣān iti niyunakti dhṛtyai / (3.4)
Par.?
prokṣaṇa
adbhyaḥ // (3.5)
Par.?
tvauṣadhībhyaḥ prokṣāmīty āhādbhyo hy eṣa oṣadhībhyaḥ sambhavati yat paśuḥ / (4.1)
Par.?
making the animal drink
apām perur asīty āhaiṣa hy apām pātā yo medhāyārabhyate / (4.2)
Par.?
svāttaṃ cit sadevaṃ havyam āpo devīḥ svadatainam ity āha svadayaty evainam / (4.3)
Par.?
upariṣṭāt prokṣaty upariṣṭād evainam medhyaṃ karoti pāyayaty antarata evainam medhyaṃ karoty adhastād upokṣati sarvata evainam medhyaṃ karoti // (4.4)
Par.?
Duration=0.10916996002197 secs.