Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Associated topic(s): rājasūya

Show parallels  Show headlines
Use dependency labeler
Chapter id: 15228
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
aindrāgnam ekādaśakapālam // (1.1) Par.?
mārutīm āmikṣām // (2.1) Par.?
vāruṇīm āmikṣām // (3.1) Par.?
kāyam ekakapālam // (4.1) Par.?
praghāsyān havāmahe // (5.1) Par.?
maruto yajñavāhasaḥ // (6.1) Par.?
karambheṇa sajoṣasaḥ / (7.1) Par.?
mo ṣū ṇa indra pṛtsu devāstu sma te śuṣminn avayāḥ / (7.2) Par.?
mahī hy asya mīḍhuṣo yavyā haviṣmato maruto vandate gīḥ / (7.3) Par.?
yad grāme yad araṇye yat sabhāyāṃ yad indriye / (7.4) Par.?
yac chūdre yad arya enaś cakṛmā vayam / (7.5) Par.?
yad ekasyādhi dharmaṇi tasyāvayajanam asi svāhā / (7.6) Par.?
akran karma karmakṛtaḥ saha vācā mayobhuvā / (7.7) Par.?
devebhyaḥ karma kṛtvāstam preta sudānavaḥ // (7.8) Par.?
Duration=0.1878650188446 secs.