Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Show parallels  Show headlines
Use dependency labeler
Chapter id: 14343
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
devasya tvā savituḥ prasave 'śvinor bāhubhyāṃ pūṣṇo hastābhyām ādade // (1.1) Par.?
trayā devā ekādaśa trayastriṃśāḥ surādhasaḥ / (2.1) Par.?
bṛhaspatipurohitā devasya savituḥ save / (2.2) Par.?
devā devair avantu tvā / (2.3) Par.?
prathamās tvā dvitīyair abhiṣiñcantu / (2.4) Par.?
dvitīyās tvā tṛtīyaiḥ / (2.5) Par.?
tṛtīyās tvā satyena / (2.6) Par.?
satyaṃ tvā brahmaṇā / (2.7) Par.?
brahma tvā yajurbhiḥ / (2.8) Par.?
yajūṃṣi tvā sāmabhiḥ / (2.9) Par.?
sāmāni tvā ṛgbhiḥ / (2.10) Par.?
ṛcas tvā puronuvākyābhiḥ / (2.11) Par.?
puronuvākyās tvā yājyābhiḥ / (2.12) Par.?
yājyās tvā vaṣaṭkāraiḥ / (2.13) Par.?
vaṣaṭkārās tvāhutibhir abhiṣiñcantu / (2.14) Par.?
āhutayas te kāmānt samardhayantv asau / (2.15) Par.?
aśvinos tvā tejasā brahmavarcasāyābhiṣiñcāmi / (2.16) Par.?
sarasvatyās tvā vīryeṇa yaśase 'nnādyāyābhiṣiñcāmi / (2.17) Par.?
indrasya tvendriyeṇaujase balāyābhiṣiñcāmi / (2.18) Par.?
bhūḥ svāhā / (2.19) Par.?
śiro me śrīr yaśo mukhaṃ tviṣiḥ keśāś ca śmaśrūṇi / (2.20) Par.?
rājā me prāṇo amṛtaṃ samrāṭ cakṣur virāṭ śrotram // (2.21) Par.?
jihvā me bhadraṃ vāṅ maho mano manyuḥ svarāḍ bhāmaḥ / (3.1) Par.?
modāḥ pramodā aṅgulīr aṅgāni mitraṃ me sahaḥ // (3.2) Par.?
bāhū me balam indriyaṃ hastau me karma vīryam / (4.1) Par.?
ātmā kṣatram uro mama // (4.2) Par.?
pṛṣṭīr me rāṣṭram udaram aṃsau grīvāś ca śroṇyau / (5.1) Par.?
ūrū aratnī jānunī viśo me 'ṅgāni sarvataḥ // (5.2) Par.?
nābhir me cittaṃ vijñānaṃ pāyur me 'pacitir bhasat / (6.1) Par.?
ānandanandā āṇḍau me bhagaḥ saubhāgyaṃ pasaḥ // (6.2) Par.?
lomāni prayatir mama tvaṅ mā ānatir āgatiḥ / (7.1) Par.?
māṃsaṃ mā upanatir vasv asthi majjā mā ānatiḥ // (7.2) Par.?
jaṅghābhyāṃ padbhyāṃ dhīro 'smi viśi rājā pratiṣṭhitaḥ / (8.1) Par.?
prati brahman pratitiṣṭhāmi kṣatre / (8.2) Par.?
praty aśveṣu pratitiṣṭhāmi goṣu / (8.3) Par.?
prati prajāyāṃ pratitiṣṭhāmi pṛṣṭhe / (8.4) Par.?
prati prāṇeṣu pratitiṣṭhāmy ātman / (8.5) Par.?
dyāvāpṛthivyoḥ pratitiṣṭhāmi yajñe // (8.6) Par.?
Duration=0.057101964950562 secs.