Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Associated topic(s): penance, prāyaścitta, prāyaścitta

Show parallels  Show headlines
Use dependency labeler
Chapter id: 14320
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
p. 111
sarvāṇi ced āhutivelāyāṃ patny anālambhukā syāt tām aparudhya yajeta // (1) Par.?
samāpyāmo 'ham asmi sā tvam iti tasyā dakṣiṇaṃ hastam anvālabhyopāhvayīta // (2) Par.?
āhutiś ced bahiṣparidhi skanded āgnīdhraṃ brūyuḥ saṃkrahiṣyāṃ tvā juhudhīti // (3) Par.?
tasmai pūrṇapātraṃ dadyāt // (4) Par.?
puroḍāśaś ced adhiśrita udvijed utpated vā tam udvāsya barhiṣy āsādayet kim utpatasi kim utproṣṭhāḥ śāntaḥ śānter ihāgahi // (5) Par.?
aghoro yajñiyo bhūtvāsīda sadanaṃ svam āsīda sadanaṃ svam // (6) Par.?
mā hiṃsīr deva preṣita ājyena tejasājyasya mā naḥ kiṃcana rīriṣaḥ / (7.1) Par.?
yogakṣemasya śāntyā asmin āsīda barhir iti // (7.2) Par.?
taptaṃ cet karma tv antariyāt sarvaprāyaścittaṃ hutvā modvijet // (8) Par.?
nāṅgāhutim antarhitāṃ dadyāt / (9.1) Par.?
na tapavarganimittābhāvāt pradhānalope 'ntarāye vā nirvaped vyāpadyeta // (9.2) Par.?
śeṣaś ced vyāpadyetājyena sviṣṭakṛdiḍe samāpnuyāt // (10) Par.?
samāpte ced duṣṭo na kṛtām antarāṃ vā vidyāt punariṣṭir abhyāvarteta // (11) Par.?
yajño yajñasya prāyaścittir bhavatīti // (12) Par.?
Duration=0.083075046539307 secs.