UD type:
UD sub-type:
Unclear, revisit later
Texts
Help
Select a text:
Bibliography Select a chapter:
(no revisions)
Show parallels Show headlines
Use dependency labeler
Chapter id: 13379
- Click on a sentence to show its analysis
- Keep the mouse pointer over a lemma to show its meanings.
ādityam iti / (1.2)
Par.?
tam ādityam abhipravahanti // (1.3)
Par.?
sa ādityam āha vibhūḥ purastāt sampat paścāt / (2.1)
Par.?
samyaṅ tvam asi / (2.2)
Par.?
samīco manuṣyān aroṣī ruṣatas ta ṛṣiḥ pāpmānaṃ hanti / (2.3)
Par.?
apahatapāpmā bhavati yas tvaivaṃ veda // (2.4)
Par.?
saṃbhūr devo 'si sam aham bhūyāsam / (3.1)
Par.?
ābhūtir asy ābhūyāsam / (3.2)
Par.?
bhūtir asi bhūyāsam // (3.3)
Par.?
yās te prajā upadiṣṭā nāhaṃ tava tāḥ paryemi / (4.1)
Par.?
upa te tā diśāmi // (4.2)
Par.?
ojo me balam me cakṣur me / (5.1)
Par.?
tan me tvayi tan me mopahṛthā ity ādityam avocat // (5.2)
Par.?
taṃ tathaivāgatam ādityaḥ pratinandaty ayaṃ te bhagavo lokaḥ / (6.1)
Par.?
saha nāv ayaṃ loka iti // (6.2)
Par.?
yad vāva me tvayīty āha tad vāva me punar dehīti // (7.1)
Par.?
kiṃ nu te mayīti / (8.1)
Par.?
ojo me balam me cakṣur me / (8.2)
Par.?
tan me tvayi / (8.3)
Par.?
tan me punar dehīti / (8.4)
Par.?
tad asmā ādityaḥ punar dadāti // (8.5)
Par.?
tam āha pra mā vaheti / (9.1)
Par.?
candramasam iti / (9.3)
Par.?
taṃ candramasam abhipravahati // (9.4)
Par.?
sa candramasam āha satyasya panthā na tvā jahāti / (10.1)
Par.?
amṛtasya panthā na tvā jahāti // (10.2)
Par.?
navo navo bhavasi jāyamāno bharo nāma brāhmaṇa upāsse / (11.1)
Par.?
tasmāt te satyā ubhaye devamanuṣyā annādyam bharanti / (11.2)
Par.?
annādo bhavati yas tvaivaṃ veda // (11.3)
Par.?
saṃbhūr devo 'si sam aham bhūyāsam / (12.1)
Par.?
ābhūtir asy ābhūyāsam / (12.2)
Par.?
bhūtir asi bhūyāsam // (12.3)
Par.?
yās te prajā upadiṣṭā nāhaṃ tava tāḥ paryemi / (13.1)
Par.?
upa te tā diśāmi // (13.2) Par.?
mano me reto me prajā me punaḥsambhūtir me tan me tvayi tan me mopahṛthā iti candramasam avocat // (14.1)
Par.?
taṃ tathaivāgataṃ candramāḥ pratinandaty ayaṃ te bhagavo lokaḥ / (15.1)
Par.?
saha nāv ayaṃ loka iti // (15.2)
Par.?
yad vāva me tvayīty āha tad vāva me punar dehīti // (16.1)
Par.?
kiṃ nu te mayīti / (17.1)
Par.?
mano me reto me prajā me punaḥsambhūtir me / (17.2)
Par.?
tan me tvayi / (17.3)
Par.?
tan me punar dehīti / (17.4)
Par.?
tad asmai candramāḥ punar dadāti // (17.5)
Par.?
tam āha pra mā vaheti // (18.1)
Par.?
Duration=0.35439085960388 secs.