Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Associated topic(s): priest, ṛtvij, war and rivalry of Devas and Asuras

Show parallels  Show headlines
Use dependency labeler
Chapter id: 12107
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
devāś ca ha vā asurāś cāspardhanta // (1) Par.?
te devā indram abruvann imaṃ nas tāvad yajñaṃ gopāya yāvad asuraiḥ saṃyatāmahā iti // (2) Par.?
sa vai nas tena rūpeṇa gopāya yena no rūpeṇa bhūyiṣṭhaṃ chādayasi yena śakṣyasi goptum iti // (3) Par.?
sa ṛgvedo bhūtvā purastāt parītyopātiṣṭhat // (4) Par.?
taṃ devā abruvann anyat tad rūpaṃ kuruṣva naitena no rūpeṇa bhūyiṣṭhaṃ chādayasi naitena śakṣyasi goptum iti // (5) Par.?
sa yajurvedo bhūtvā paścāt parītyopātiṣṭhat // (6) Par.?
taṃ devā abruvann anyat tad rūpaṃ kuruṣva naitena no rūpeṇa bhūyiṣṭhaṃ chādayasi naitena śakṣyasi goptum iti // (7) Par.?
sa sāmavedo bhūtvottarataḥ parītyopātiṣṭhat // (8) Par.?
taṃ devā abruvann anyad eva tad rūpaṃ kuruṣva naitena no rūpeṇa bhūyiṣṭhaṃ chādayasi naitena śakṣyasi goptum iti // (9) Par.?
sa indra uṣṇīṣī brahmavedo bhūtvā dakṣiṇataḥ parītyopātiṣṭhat // (10) Par.?
taṃ devā abruvann etat tad rūpaṃ kuruṣvaitena no rūpeṇa bhūyiṣṭhaṃ chādayasy etena śakṣyasi goptum iti // (11) Par.?
tad yad indra uṣṇīṣī brahmavedo bhūtvā dakṣiṇataḥ parītyopātiṣṭhat tad brahmābhavat // (12) Par.?
tad brahmaṇo brahmatvam // (13) Par.?
tad vā etad atharvaṇo rūpaṃ yad uṣṇīṣī brahmā // (14) Par.?
taṃ dakṣiṇato viśve devā upāsīdan // (15) Par.?
taṃ yad dakṣiṇato viśve devā upāsīdaṃs tat sadasyo 'bhavat // (16) Par.?
tat sadasyasya sadasyatvam // (17) Par.?
baler ha vā etad balam upajāyate yat sadasye // (18) Par.?
āmayato vai vrajasya bahulataraṃ vrajaṃ vidanti // (19) Par.?
ghorā vā eṣā dig dakṣiṇā śāntā itarāḥ // (20) Par.?
tad yāni stutāni brahmānumantrayate manasaiva tāni sadasyo janad ity etāṃ vyāhṛtiṃ japati // (21) Par.?
ātmānaṃ janayati najityātmānam apitve dadhāti // (22) Par.?
taṃ devā abruvan varaṃ vṛṇīṣveti // (23) Par.?
vṛṇā iti // (24) Par.?
sa varam avṛṇīta // (25) Par.?
asyām eva māṃ hotrāyām indrabhūtaṃ punanta stuvantaḥ śaṃsantas tiṣṭheyur iti // (26) Par.?
taṃ tasyām eva hotrāyām indrabhūtaṃ punanta stuvantaḥ śaṃsanto 'tiṣṭhan // (27) Par.?
taṃ yat tasyām eva hotrāyām indrabhūtaṃ punanta stuvantaḥ śaṃsanto 'tiṣṭhaṃs tad brāhmaṇācchaṃsy abhavat // (28) Par.?
tad brāhmaṇācchaṃsino brāhmaṇācchaṃsitvam // (29) Par.?
saiṣaindrī hotrā yad brāhmaṇācchaṃsīyā // (30) Par.?
dvitīyaṃ varaṃ vṛṇīṣveti // (31) Par.?
vṛṇā iti // (32) Par.?
sa varam avṛṇīta // (33) Par.?
asyām eva māṃ hotrāyāṃ vāyubhūtaṃ punanta stuvantaḥ śaṃsantas tiṣṭheyur iti // (34) Par.?
taṃ tasyām eva hotrāyāṃ vāyubhūtaṃ punanta stuvantaḥ śaṃsanto 'tiṣṭhan // (35) Par.?
taṃ yat tasyām eva hotrāyāṃ vāyubhūtaṃ punanta stuvantaḥ śaṃsanto 'tiṣṭhaṃs tat potābhavat // (36) Par.?
tat potuḥ potṛtvam // (37) Par.?
saiṣā vāyavyā hotrā yat potrīyā // (38) Par.?
tṛtīyaṃ varaṃ vṛṇīṣveti // (39) Par.?
vṛṇā iti // (40) Par.?
sa varam avṛṇīta // (41) Par.?
asyām eva māṃ hotrāyām agnibhūtam indhānāḥ punanta stuvantaḥ śaṃsantas tiṣṭheyur iti // (42) Par.?
taṃ tasyām eva hotrāyām agnibhūtam indhānāḥ punanta stuvantaḥ śaṃsanto 'tiṣṭhan // (43) Par.?
taṃ yat tasyām eva hotrāyām agnibhūtam indhānāḥ punanta stuvantaḥ śaṃsanto 'tiṣṭhaṃs tad āgnīdhro 'bhavat // (44) Par.?
tad āgnīdhrasyāgnīdhratvam // (45) Par.?
saiṣāgneyī hotrā yad āgnīdhrīyeti brāhmaṇam // (46) Par.?
Duration=0.12335419654846 secs.