Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Show parallels  Show headlines
Use dependency labeler
Chapter id: 13691
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
vicakṣaṇavatīṃ vācaṃ bhāṣante canasitavatīm // (1) Par.?
vicakṣayanti brāhmaṇam // (2) Par.?
canasayanti prājāpatyam // (3) Par.?
satyaṃ vadanti // (4) Par.?
etad vai manuṣyeṣu satyaṃ yac cakṣuḥ // (5) Par.?
tasmād āhur ācakṣāṇam adrāg iti // (6) Par.?
sa yad āhādrākṣam iti tathāhāsya śraddadhati // (7) Par.?
yady u vai svayaṃ vai dṛṣṭaṃ bhavati na bahūnāṃ janānām eṣa śraddadhāti // (8) Par.?
tasmād vicakṣaṇavatīṃ vācaṃ bhāṣante canasitavatīm // (9) Par.?
satyottarā haivaiṣāṃ vāg uditā bhavati // (10) Par.?
Duration=0.023709058761597 secs.