Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Associated topic(s): ekāha, prātaḥsavana

Show parallels  Show headlines
Use dependency labeler
Chapter id: 16037
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
indram abravīt tvaṃ na imaṃ yajñasyāṅgam anusamāhara brāhmaṇācchaṃsīyām // (1) Par.?
kena saheti // (2) Par.?
sūryeneti // (3) Par.?
tathety abrūtām // (4) Par.?
tau sayujau sabalau bhūtvā prāsahā mṛtyumatyaitām // (5) Par.?
tau hy asyaitad yajñasyāṅgam anusamāharatāṃ brāhmaṇācchaṃsīyām // (6) Par.?
tasmād brāhmaṇācchaṃsī prātaḥsavana aindrāṇi sūryanyaṅgāni śaṃsati // (7) Par.?
tau hy asyaitad yajñasyāṅgam anusamāharatām // (8) Par.?
yad v evaindrāṇi sūryanyaṅgāni śaṃsatīndra piba pratikāmaṃ sutasya prātaḥsāvas tava hi pūrvapītir ity ṛcābhyanūktam // (9) Par.?
ā yāhi suṣumā hi ta ā no yāhi sutāvata iti brāhmaṇācchaṃsina stotriyānurūpau // (10) Par.?
ayam u tvā vicarṣaṇa ity ukthamukham // (11) Par.?
ud ghed abhiśrutāmagham iti paryāsaḥ // (12) Par.?
indra kratuvidam iti yajati // (13) Par.?
ete eva tad devate yathābhāgaṃ prīṇāti // (14) Par.?
vaṣaṭkṛtyānuvaṣaṭkaroti // (15) Par.?
praty evābhimṛśante // (16) Par.?
nāpyāyayanti // (17) Par.?
na hy anārāśaṃsāḥ sīdanti // (18) Par.?
Duration=0.029327154159546 secs.