Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Associated topic(s): Soma sacrifice

Show parallels  Show headlines
Use dependency labeler
Chapter id: 12592
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
so vā etad upavasathe 'gnau praṇīyamāna āgacchat // (1) Par.?
tāṃ devās tatrābhajanta // (2) Par.?
tasmād u tatra prathamata evoccair anubrūyāt // (3) Par.?
yathainām āgatām anubudhyerannābhaktāṃ yajñe // (4) Par.?
pra devaṃ devyā dhiyeti pravantaṃ tṛcaṃ prahriyamāṇāyānvāha // (5) Par.?
iḍāyās tvā pade vayam iti // (6) Par.?
iyaṃ vā iḍā // (7) Par.?
asyāṃ hīdaṃ sarvam īṭṭe // (8) Par.?
jātavedo nidhīmahīti nihitavatārdharcena nidhīyamānam anustauti // (9) Par.?
agne viśvebhiḥ svanīka devaiḥ sīda hotaḥ sva u loke cikitvān ni hotā hotṛṣadane vidāna iti sannavatībhiḥ sannam anustauti // (10) Par.?
tvaṃ dūtas tvam u naḥ paraspā iti dūtavatyā paridadhāti // (11) Par.?
abhirūpā anvāha // (12) Par.?
yad yajñe abhirūpaṃ tat samṛddhaṃ yajñasyaiva samṛddhyai // (13) Par.?
tā vā aṣṭau bhavanti // (14) Par.?
etābhir vai devāḥ sarvā aṣṭīr āśnuvata // (15) Par.?
tatho evaitad yajamāna etābhir eva sarvā aṣṭīr aśnute // (16) Par.?
triḥ prathamayā trir uttamayā dvādaśa sampadyante // (17) Par.?
dvādaśa vai māsāḥ saṃvatsaraḥ // (18) Par.?
saṃvatsarasyaivāptyai // (19) Par.?
tāḥ samanūktā aṣṭādaśa gāyatryaḥ sampadyante // (20) Par.?
āgneyam eva chandobhiḥ // (21) Par.?
yasya ha kasya ca ṣaṭ samānasya chandasas tā gāyatrīm abhisaṃpadyante // (22) Par.?
yasya sapta tā uṣṇiham // (23) Par.?
yasyāṣṭau tā anuṣṭubham // (24) Par.?
yasya nava tā bṛhatīm // (25) Par.?
yasya daśa tāḥ paṅktim // (26) Par.?
yasya ekādaśa tās triṣṭubham // (27) Par.?
yasya dvādaśa tā jagatīm // (28) Par.?
Duration=0.33340787887573 secs.