Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Associated topic(s): agnihotra

Show parallels  Show headlines
Use dependency labeler
Chapter id: 15942
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
agnihotraṃ vyākhyāsyāmaḥ // (1.1) Par.?
adhivṛkṣasūrya āviḥsūrye vā dhṛṣṭir asi brahma yacchety upaveṣam ādāya gārhapatyam abhimantrayate sugārhapatya iti // (2.1) Par.?
athainaṃ bodhayaty udbudhyasvāgne prati jāgṛhy enam iṣṭāpūrte saṃsṛjethām ayaṃ ca / (3.1) Par.?
asmin sadhasthe adhy uttarasmin viśve devā yajamānaś ca sīdateti // (3.2) Par.?
uddharety eva sāyam āha yajamānaḥ / (4.1) Par.?
uddhareti prātaḥ // (4.2) Par.?
sahasraṃ tena kāmadugho 'varunddhe // (5.1) Par.?
vācā tvā hotrā prāṇenodgātrā cakṣuṣādhvaryuṇā manasā brahmaṇā śrotreṇāgnīdhaitais tvā pañcabhir daivyair ṛtvigbhir uddharāmīti gārhapatyād āhavanīyaṃ jvalantam uddharati // (6.1) Par.?
bhūr bhuvaḥ suvar uddhriyamāṇa uddhara pāpmano mā yad avidvān yac ca vidvāṃś cakāra / (7.1) Par.?
ahnā yad enaḥ kṛtam asti pāpaṃ sarvasmān moddhṛto muñca tasmād ity uddhriyamāṇam abhimantrayate yajamānaḥ sāyam / (7.2) Par.?
rātryā yad enaḥ kṛtam asti pāpaṃ sarvasmān moddhṛto muñca tasmād iti prātaḥ // (7.3) Par.?
agnipataye 'gnaye me viddhy agnipataye 'gnaye me mṛḍa / (8.1) Par.?
amṛtāhutim amṛtāyāṃ juhomy agniṃ pṛthivyām amṛtasya jityai / (8.2) Par.?
tayānantaṃ kāmam ahaṃ jayāni prajāpatir yaṃ prathamo jigāyāgnim agnau svāhā // (8.3) Par.?
Duration=0.035601854324341 secs.