Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Associated topic(s): Soma sacrifice, introductory sacrifice, prāyaṇīya

Show parallels  Show headlines
Use dependency labeler
Chapter id: 15994
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
tadahaḥ prāyaṇīyeṣṭiḥ / (1.1) Par.?
pathyā svastir agniḥ somaḥ savitāditiḥ svasti naḥ pathyāsu dhanvasv iti dve agne naya supathā rāye asmān ā devānām api panthām aganma tvaṃ soma pracikito manīṣā / (1.2) Par.?
yā te dhāmāni divi yā pṛthivyām ā viśvadevaṃ satpatim ya imā viśvā jātāni sutrāmāṇam pṛthivīṃ dyām anehasaṃ mahīm ū ṣu mātaraṃ suvratānāṃ sed agnir agnīṁr atyastv anyān iti dve saṃyājye / (1.3) Par.?
śaṃvanteyam // (1.4) Par.?
anājyabhāgā // (2.1) Par.?
saṃsthitāyām // (3.1) Par.?
Duration=0.014324903488159 secs.