Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Show parallels  Show headlines
Use dependency labeler
Chapter id: 323
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
caryāpañcakaṃ tv anāśritāvadhūtonmattasarvabhakṣyamahāvyāpakasvarūpam // (1) Par.?
tasya udayo niyatāniyataśaktisamūhāntarodito vikāsasvabhāva ullāsaḥ // (2) Par.?
tasmin sati nistaraṅgasamāveśaḥ āṇavaśāktaśāmbhavodayarūpasamastataraṃgaparivarjitasamāveśalakṣaṇaniruttarasamāveśadharmaiva prathata ity arthaḥ // (3) Par.?
caryāpañcakakramaṃ ca vitatya nirūpayāmi // (4) Par.?
tatra anāśritā nirādhāratvāt paramākāśarūpā śrotrasuṣirapradeśagamanena svagrāhyavastūpasaṃharaṇāya udgatā // (5) Par.?
avadhūtā ca aniyatatayā sarvatraviharaṇadṛkśaktimārgeṇa svasaṃhāryasvīkaraṇāya unmiṣitā // (6) Par.?
unmattā ca vicittavatsvatantratayā grāhyāgrāhyasambandhāvivakṣayā svaviṣayagrahaṇāya prathitā // (7) Par.?
sarvabhakṣyā bhakṣyasaṃskāranikhilakavalanaśīlā svasaṃhāryapadārthagrasanāya uditā // (8) Par.?
sarvavyāpikā ca tvagvṛttigamanikayā nikhilavyāpakatvāt aśeṣasparśasvīkaraṇāya unmiṣitā iti caryāpañcakodayaḥ // (9) Par.?
satatasiddhacaryākramaṃ nirūpya idānīṃ nirniketaparajñānaprakāśāvalambanena puṇyapāpanivṛttikathāṃ nirūpayanti // (10) Par.?
Duration=0.042049884796143 secs.