Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Associated topic(s): kāmyeṣṭi

Show parallels  Show headlines
Use dependency labeler
Chapter id: 13981
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
agnaye kāmāya puroḍāśam aṣṭākapālaṃ nirvaped yaṃ kāmo nopanamet / (1.1) Par.?
agnim eva kāmaṃ svena bhāgadheyenopadhāvati / (1.2) Par.?
sa evainaṃ kāmena samardhayati / (1.3) Par.?
upainaṃ kāmo namati / (1.4) Par.?
agnaye yaviṣṭhāya puroḍāśam aṣṭākapālaṃ nirvapet spardhamānaḥ kṣetre vā sajāteṣu vā / (1.5) Par.?
agnim eva yaviṣṭhaṃ svena bhāgadheyenopadhāvati / (1.6) Par.?
tenaivendriyaṃ vīryam bhrātṛvyasya // (1.7) Par.?
yuvate / (2.1) Par.?
vi pāpmanā bhrātṛvyeṇa jayate / (2.2) Par.?
agnaye yaviṣṭhāya puroḍāśam aṣṭākapālaṃ nirvaped abhicaryamāṇaḥ / (2.3) Par.?
agnim eva yaviṣṭhaṃ svena bhāgadheyenopadhāvati / (2.4) Par.?
sa evāsmād rakṣāṃsi yavayati / (2.5) Par.?
nainam abhicarant stṛṇute / (2.6) Par.?
agnaya āyuṣmate puroḍāśam aṣṭākapālaṃ nirvaped yaḥ kāmayeta / (2.7) Par.?
sarvam āyur iyām iti / (2.8) Par.?
agnim evāyuṣmantaṃ svena bhāgadheyenopadhāvati / (2.9) Par.?
sa evāsmin // (2.10) Par.?
āyur dadhāti / (3.1) Par.?
sarvam āyur eti / (3.2) Par.?
agnaye jātavedase puroḍāśam aṣṭākapālaṃ nirvaped bhūtikāmaḥ / (3.3) Par.?
agnim eva jātavedasaṃ svena bhāgadheyenopadhāvati / (3.4) Par.?
sa evainam bhūtiṃ gamayati / (3.5) Par.?
bhavaty eva / (3.6) Par.?
agnaye rukmate puroḍāśam aṣṭākapālaṃ nirvaped rukkāmaḥ / (3.7) Par.?
agnim eva rukmantaṃ svena bhāgadheyenopadhāvati / (3.8) Par.?
sa evāsmin rucaṃ dadhāti / (3.9) Par.?
rocata eva / (3.10) Par.?
agnaye tejasvate puroḍāśam // (3.11) Par.?
aṣṭākapālaṃ nirvapet tejaskāmaḥ / (4.1) Par.?
agnim eva tejasvantaṃ svena bhāgadheyenopadhāvati / (4.2) Par.?
sa evāsmin tejo dadhāti / (4.3) Par.?
tejasvy eva bhavati / (4.4) Par.?
agnaye sāhantyāya puroḍāśam aṣṭākapālaṃ nirvapet sīkṣamāṇaḥ / (4.5) Par.?
agnim eva sāhantyaṃ svena bhāgadheyenopadhāvati / (4.6) Par.?
tenaiva sahate yaṃ sīkṣate // (4.7) Par.?
Duration=0.05101490020752 secs.