Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Associated topic(s): agnyādhāna, agnyādheya

Show parallels  Show headlines
Use dependency labeler
Chapter id: 15339
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
devā vai yad yajñe 'kurvata tad asurā akurvata // (1.1) Par.?
te devā etā akṣṇayāstomīyā apaśyan // (2.1) Par.?
tā anyathānūcyānyathopādadhata // (3.1) Par.?
tad asurā nānvavāyan // (4.1) Par.?
tato devā abhavan parāsurāḥ // (5.1) Par.?
yad akṣṇayāstomīyā anyathānūcyānyathopadadhāti // (6.1) Par.?
bhrātṛvyābhibhūtyai // (7.1) Par.?
bhavaty ātmanā // (8.1) Par.?
parāsya bhrātṛvyo bhavati // (9.1) Par.?
āśus trivṛd iti purastād upadadhāti // (10.1) Par.?
yajñamukhaṃ vai trivṛt // (11.1) Par.?
yajñamukham eva purastād viyātayati // (12.1) Par.?
vyoma saptadaśa iti dakṣiṇataḥ // (13.1) Par.?
annaṃ vai vyoma // (14.1) Par.?
annaṃ saptadaśaḥ // (15.1) Par.?
annam eva dakṣiṇato dhatte // (16.1) Par.?
tasmād dakṣiṇenānnam adyate // (17.1) Par.?
dharuṇa ekaviṃśa iti paścāt // (18.1) Par.?
pratiṣṭhā vā ekaviṃśaḥ // (19.1) Par.?
pratiṣṭhityai // (20.1) Par.?
bhāntaḥ pañcadaśa ity uttarataḥ // (21.1) Par.?
ojo vai bhāntaḥ // (22.1) Par.?
ojaḥ pañcadaśaḥ // (23.1) Par.?
oja evottarato dhatte // (24.1) Par.?
tasmād uttarato 'bhiprayāyī jayati // (25.1) Par.?
pratūrtir aṣṭādaśa iti purastād upadadhāti // (26.1) Par.?
dvau trivṛtāv abhipūrvaṃ yajñamukhe viyātayati // (27.1) Par.?
abhivartaḥ saviṃśa iti dakṣiṇataḥ // (28.1) Par.?
annaṃ vā abhivartaḥ // (29.1) Par.?
annaṃ saviṃśaḥ // (30.1) Par.?
annam eva dakṣiṇato dhatte // (31.1) Par.?
tasmād dakṣiṇenānnam adyate // (32.1) Par.?
varco dvāviṃśa iti paścāt // (33.1) Par.?
yad viṃśatir dve tena virājau // (34.1) Par.?
yad dve pratiṣṭhā tena // (35.1) Par.?
virājor evābhipūrvam annādye pratitiṣṭhati // (36.1) Par.?
tapo navadaśa ity uttarataḥ // (37.1) Par.?
tasmāt savyo hastayos tapasvitaraḥ // (38.1) Par.?
yoniś caturviṃśa iti purastād upadadhāti // (39.1) Par.?
caturviṃśatyakṣarā gāyatrī // (40.1) Par.?
gāyatrī yajñamukham // (41.1) Par.?
yajñamukham eva purastād viyātayati // (42.1) Par.?
garbhāḥ pañcaviṃśa iti dakṣiṇataḥ // (43.1) Par.?
annaṃ vai garbhāḥ // (44.1) Par.?
annam pañcaviṃśaḥ // (45.1) Par.?
annam eva dakṣiṇato dhatte // (46.1) Par.?
tasmād dakṣiṇenānnam adyate // (47.1) Par.?
ojas triṇava iti paścāt // (48.1) Par.?
ime vai lokās triṇavaḥ // (49.1) Par.?
eṣv eva lokeṣu pratitiṣṭhati // (50.1) Par.?
sambharaṇas trayoviṃśa ity uttarataḥ // (51.1) Par.?
tasmāt savyo hastayoḥ saṃbhāryataraḥ // (52.1) Par.?
kratur ekatriṃśa iti purastād upadadhāti // (53.1) Par.?
vāg vai kratuḥ // (54.1) Par.?
yajñamukhaṃ vāc // (55.1) Par.?
yajñamukham eva purastād viyātayati // (56.1) Par.?
bradhnasya viṣṭapaṃ catustriṃśa iti dakṣiṇataḥ // (57.1) Par.?
asau vā ādityo bradhnasya viṣṭapam // (58.1) Par.?
brahmavarcasam eva dakṣiṇato dhatte // (59.1) Par.?
tasmād dakṣiṇo 'rdho brahmavarcasitaraḥ // (60.1) Par.?
pratiṣṭhā trayastriṃśa iti paścāt // (61.1) Par.?
pratiṣṭhityai // (62.1) Par.?
nākaḥ ṣaṭtriṃśa ity uttarataḥ // (63.1) Par.?
suvargo vai loko nākaḥ // (64.1) Par.?
suvargasya lokasya samaṣṭyai // (65.1) Par.?
Duration=0.12488079071045 secs.