Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Associated topic(s): agnyādhāna, agnyādheya

Show parallels  Show headlines
Use dependency labeler
Chapter id: 15394
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
prajāpater akṣy aśvayat // (1) Par.?
tat parāpatat // (2) Par.?
tad aśvo 'bhavat // (3) Par.?
yad aśvayat tad aśvasyāśvatvam // (4) Par.?
tad devā aśvamedhenaiva pratyadadhuḥ // (5) Par.?
eṣa vai prajāpatiṃ sarvaṃ karoti yo 'śvamedhena yajate // (6) Par.?
sarva eva bhavati // (7) Par.?
sarvasya vā eṣā prāyaścittiḥ // (8) Par.?
sarvasya bheṣajam // (9) Par.?
sarvaṃ vā etena pāpmānaṃ devā ataran // (10) Par.?
api vā etena brahmahatyām ataran // (11) Par.?
sarvam pāpmānaṃ tarati tarati brahmahatyāṃ yo 'śvamedhena yajate ya u cainam evaṃ veda // (12) Par.?
uttaraṃ vai tat prajāpater akṣy aśvayat // (13) Par.?
tasmād aśvasyottarato 'vadyanti dakṣiṇato 'nyeṣām paśūnām // (14) Par.?
vaitasaḥ kaṭo bhavati // (15) Par.?
apsuyonir vā aśvaḥ // (16) Par.?
apsujo vetasaḥ // (17) Par.?
sva evainaṃ yonau pratiṣṭhāpayati // (18) Par.?
catuṣṭoma stomo bhavati // (19) Par.?
saraḍḍha vā aśvasya sakthy āvṛhat // (20) Par.?
tad devāś catuṣṭomenaiva pratyadadhuḥ // (21) Par.?
yac catuṣṭoma stomo bhavaty aśvasya sarvatvāya // (22) Par.?
Duration=0.062063932418823 secs.