Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Show parallels  Show headlines
Use dependency labeler
Chapter id: 12655
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
rūpaṃ rūpam pratirūpo babhūva tad asya rūpam praticakṣaṇāya / (1.1) Par.?
indro māyābhiḥ pururūpa īyate yuktā hy asya harayaḥ śatā daśeti // (1.2) Par.?
rūpaṃ rūpam pratirūpo babhūveti / (2.1) Par.?
rūpaṃ rūpaṃ hy eṣa pratirūpo babhūva // (2.2) Par.?
tad asya rūpam praticakṣaṇāyeti / (3.1) Par.?
praticakṣaṇāya hāsyaitad rūpam // (3.2) Par.?
indro māyābhiḥ pururūpa īyata iti / (4.1) Par.?
māyābhir hy eṣa etat pururūpa īyate // (4.2) Par.?
yuktā hy asya harayaḥ śatā daśeti / (5.1) Par.?
sahasraṃ haita ādityasya raśmayaḥ / (5.2) Par.?
te 'sya yuktās tair idaṃ sarvaṃ harati / (5.3) Par.?
tad yad etair idaṃ sarvaṃ harati tasmāddharayaḥ // (5.4) Par.?
rūpaṃ rūpam maghavā bobhavīti māyāḥ kṛṇvānaḥ pari tanvaṃ svām / (6.1) Par.?
trir yad divaḥ pari muhūrtam āgāt svair mantrair anṛtupā ṛtāveti // (6.2) Par.?
rūpaṃ rūpam maghavā bobhavītīti / (7.1) Par.?
rūpaṃ rūpaṃ hy eṣa maghavā bobhavīti // (7.2) Par.?
māyāḥ kṛṇvānaḥ pari tanvaṃ svām iti / (8.1) Par.?
māyābhir hy eṣa etat svāṃ tanuṃ gopāyati // (8.2) Par.?
trir yad divaḥ pari muhūrtam āgād iti / (9.1) Par.?
trir ha vā eṣa etasya muhūrtasyemām pṛthivīṃ samantaḥ paryetīmāḥ prajāḥ saṃcakṣāṇaḥ // (9.2) Par.?
svair mantrair anṛtupā ṛtāveti / (10.1) Par.?
anṛtupā hy eṣa etad ṛtāvā // (10.2) Par.?
Duration=0.04222297668457 secs.