Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Show parallels  Show headlines
Use dependency labeler
Chapter id: 13254
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
yatro ha vai kva caitā devatā nispṛśanti na haiva tatra kaścana pāpmā nyaṅgaḥ pariśiṣyate // (1.1) Par.?
sa vidyān neha kaścana pāpmā nyaṅgaḥ pariśekṣyate sarvam evaitā devatāḥ pāpmānaṃ nidhakṣyantīti / (2.1) Par.?
tathā haiva bhavati // (2.2) Par.?
ya u ha vā evaṃvidam ṛcchati yathaitā devatā ṛtvā nīyād evaṃ nyeti / (3.1) Par.?
etāsu hy evainaṃ devatāsu prapannam etāsu vasantam upavadati // (3.2) Par.?
tasya haitasya naiva kācanārtir asti ya evaṃ veda / (4.1) Par.?
ya evainam upavadati sa ārtim ārcchati // (4.2) Par.?
sa ya enam ṛchād eva tā devatā upasṛtya brūyād ayam mārat sa imām ārtiṃ nyetv iti / (5.1) Par.?
tāṃ haivārtiṃ nyeti // (5.2) Par.?
yāvadāvāsā u hāsyeme prāṇā asmiṃlloka etāvadāvāsā u hāsyaitā devatā amuṣmiṃlloke bhavanti // (6.1) Par.?
tasmād u haivaṃ vidvān naivāgṛhatāyai bibhīyān nālokatāyai / (7.1) Par.?
etā me devatā asmiṃl loke gṛhān kariṣyanti / (7.2) Par.?
etā amuṣmiṃlloke bhavanti / (7.3) Par.?
tasmād u lokam pradāsyantīti // (7.4) Par.?
tasmād u haivaṃ vidvān naivāgṛhatāyai bibhīyān nālokatāyai / (8.1) Par.?
etā me devatā asmiṃlloke gṛhebhyo gṛhān kariṣyanti svebhya āyatanebhya iti haiva vidyād etā devatā amuṣmiṃlloke lokam pradāsyantīti // (8.2) Par.?
tasmād u haivaṃ vidvān naivāgṛhatāyai bibhīyān nālokatāyai / (9.1) Par.?
etā ma etad ubhayaṃ saṃnaṃsyantīti haiva vidyāt / (9.2) Par.?
tathā haiva bhavati // (9.3) Par.?
Duration=0.050678014755249 secs.