Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Show parallels  Show headlines
Use dependency labeler
Chapter id: 13403
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
tad etan mithunaṃ yad vāk ca prāṇaś ca / (1.1) Par.?
mithunam ṛksāme / (1.2) Par.?
ācaturaṃ vāva mithunam prajananam // (1.3) Par.?
tad yatrāda āha somaḥ pavata iti vopāvartadhvam iti vā tat sahaiva vācā manasā prāṇena svareṇa hiṃkurvanti / (2.1) Par.?
taddhiṅkāreṇa mithunaṃ kriyate // (2.2) Par.?
sahaiva vācā manasā prāṇena svareṇa nidhanam upayanti / (3.1) Par.?
tan nidhanena mithunam kriyate // (3.2) Par.?
tat saptavidhaṃ sāmnaḥ / (4.1) Par.?
saptakṛtva udgātātmānaṃ ca yajamānaṃ ca śarīrāt prajanayati // (4.2) Par.?
yādṛśasyo ha vai reto bhavati tādṛśaṃ sambhavati yadi vai puruṣasya puruṣa eva yadi gor gaur eva yady aśvasyāśva eva yadi mṛgasya mṛga eva / (5.1) Par.?
yasyaiva reto bhavati tad eva sambhavati // (5.2) Par.?
tad yathā ha vai suvarṇaṃ hiraṇyam agnau prāsyamānaṃ kalyāṇataraṃ kalyāṇataram bhavaty evam eva kalyāṇatareṇa kalyāṇatareṇātmanā sambhavati ya evaṃ veda // (6.1) Par.?
tad etad ṛcābhyanūcyate // (7.1) Par.?
Duration=0.023604154586792 secs.