Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Associated topic(s): weapons, arms

Show parallels  Show headlines
Use dependency labeler
Chapter id: 10492
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
pūrvasya hastitrasanāni // (1) Par.?
rathacakreṇa saṃpātavatā pratipravartayati // (2) Par.?
yānenābhiyāti // (3) Par.?
vāditraiḥ // (4) Par.?
dṛtivastyor opya śarkarāḥ // (5) Par.?
tottreṇa nagnapracchannaḥ // (6) Par.?
vidmā śarasya mā no vidan adārasṛd svastidā ava manyur nirhastaḥ pari vartmāny abhibhūr indro jayāti abhi tvendra iti sāṃgrāmikāni // (7) Par.?
ājyasaktūñ juhoti // (8) Par.?
dhanuridhme dhanuḥ samidham ādadhāti // (9) Par.?
evam iṣvidhme // (10) Par.?
dhanuḥ saṃpātavad vimṛjya prayacchati // (11) Par.?
prathamasyeṣuparyayaṇāni // (12) Par.?
drughnyārtnījyāpāśatṛṇamūlāni badhnāti // (13) Par.?
āre asāv ity apanodanāni // (14) Par.?
phalīkaraṇatuṣabusāvatakṣaṇāny āvapati // (15) Par.?
anvāha // (16) Par.?
agnir naḥ śatrūn agnir no dūtaḥ iti mohanāni // (17) Par.?
odanenopayamya phalīkaraṇān ulūkhalena juhoti // (18) Par.?
evam aṇūn // (19) Par.?
ekaviṃśatyā śarkarābhiḥ pratiniṣpunāti // (20) Par.?
apvāṃ yajate // (21) Par.?
saṃśitam iti śitipadīṃ saṃpātavatīm avasṛjati // (22) Par.?
udvṛdhatsu yojayet // (23) Par.?
imam indra iti yuktayoḥ pradānāntāni // (24) Par.?
digyuktābhyāṃ namo devavadhebhyo iti upatiṣṭhate // (25) Par.?
tvayā manyo yas te manyo iti saṃrambhaṇāni // (26) Par.?
sene samīkṣamāṇo japati // (27) Par.?
bhāṅgamauñjān pāśān iṅgiḍālaṃkṛtān saṃpātavato 'nūktān senākrameṣu vapati // (28) Par.?
evam āmapātrāṇi // (29) Par.?
iṅgiḍena saṃprokṣya tṛṇāny āṅgirasenāgninā dīpayati // (30) Par.?
yāṃ dhūmo 'vatanoti tāṃ jayanti // (31) Par.?
Duration=0.063687801361084 secs.