Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Associated topic(s): against dangers, difficult situations

Show parallels  Show headlines
Use dependency labeler
Chapter id: 13152
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
atha yatraitat samā dāruṇā bhavati tatra juhuyāt // (1.1) Par.?
yā samā ruśaty eti prājāpatyān vidhūnute / (2.1) Par.?
tṛptiṃ yāṃ devatā vidus tāṃ tvā saṃkalpayāmasi / (2.2) Par.?
vyādhakasya mātaraṃ hiraṇyakukṣīṃ hariṇīm / (2.3) Par.?
tāṃ tvā saṃkalpayāmasi / (2.4) Par.?
yat te ghoraṃ yat te viṣaṃ tad dviṣatsu nidadhmasy amuṣminn iti brūyāt // (2.5) Par.?
śivenāsmākaṃ same śāntyā sahāyuṣā samāyai svāheti hutvā // (3.1) Par.?
samās tvāgna ity etena sūktena juhuyāt // (4.1) Par.?
sā tatra prāyaścittiḥ // (5.1) Par.?
Duration=0.052220106124878 secs.