Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Associated topic(s): Pashupata Shaivism

Show parallels  Show headlines
Use dependency labeler
Chapter id: 630
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
bṛhac ca tebhyaḥ sarvabrahmabhyaḥ svayaṃ bhavati // (1) Par.?
japed iti ca mānasakriyā // (2) Par.?
japyaṃ pratyavagantavyam // (3) Par.?
uktam āha japayajñastu yajñānāṃ viśiṣṭo daśabhirguṇaiḥ // (4) Par.?
upāṃśu syācchataguṇaḥ sāhasro mānasaḥ smṛtaḥ // (5) Par.?
ato manasaiva japtavyam // (6) Par.?
kim arthamiti cet // (7) Par.?
taducyate adharmavyucchittyarthaṃ dharmasya cābhivṛddhyarthaṃ tasya cākuśalebhyo vyāvartanārthaṃ brahmaṇyanavaratapadapaṅktyām upanibandhanārthaṃ cetyarthaḥ // (8) Par.?
āha kiṃ punastad brahmeti // (9) Par.?
atrocyate sadyojātādyam // (10) Par.?
athavātra brahmādhyāyayor dūrasthaḥ sambandhaḥ // (11) Par.?
katham // (12) Par.?
paśupater ityukte saṃdehaḥ // (13) Par.?
kiṃnarapatisurapatiprajāpatiprabhṛtivad asyaiśvaryaṃ kṛtam anityam āgantukaṃ vā // (14) Par.?
kiṃ cāsya janma mṛtyur vā vidyate neti // (15) Par.?
ucyate na // (16) Par.?
yasmād āha // (17) Par.?
Duration=0.028121948242188 secs.