Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Associated topic(s): Pashupata Shaivism

Show parallels  Show headlines
Use dependency labeler
Chapter id: 829
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
iti // (1) Par.?
atra sarvaśabdo dvāraprakṛter niravaśeṣavācī draṣṭavyaḥ // (2) Par.?
dvārāṇi krāthanādīni // (3) Par.?
dvārāṇi ca kasmāt // (4) Par.?
dharmādharmayor āyavyayahetutvād dvārāṇi // (5) Par.?
dvārāṇīti bahuvacanaṃ vijñānayantrendriyavat // (6) Par.?
pidhāya iti prāksādhanaprayogamadhikurute // (7) Par.?
katham // (8) Par.?
asthānakāladeśakriyāprayogaprayojanāntarāṇi vidhivad vivecya yadā samyaṅ māyayā saṃnādyabhedakrameṇa prayuktāni tadā pihitāni bhavantītyarthaḥ // (9) Par.?
āha kena tāni pidheyāni // (10) Par.?
taducyate // (11) Par.?
Duration=0.029914140701294 secs.