Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Associated topic(s): Pashupata Shaivism

Show parallels  Show headlines
Use dependency labeler
Chapter id: 959
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
atra īśanād īśānaḥ // (1) Par.?
atreśanād īśāna ityuktaṃ kāraṇam // (2) Par.?
īśānaḥ prabhuḥ dhātetyarthaḥ // (3) Par.?
āha kasyāyamīśānaḥ // (4) Par.?
taducyate sarvasyeśānaḥ / (5.1) Par.?
sarvaśabdo vidyāprakṛter niravaśeṣavācī draṣṭavyaḥ // (5.2) Par.?
vidyānāṃ dharmārthakāmakaivalyatatsādhanaparāṇām īśānaḥ vidyānāmiti ṣaṣṭhībahuvacanam // (6) Par.?
āha kiṃ vidyānāmeveśānaḥ na tu vidyābhirye vidanti // (7) Par.?
ucyate // (8) Par.?
Duration=0.027342796325684 secs.