Occurrences

Atharvaveda (Paippalāda)
Bṛhadāraṇyakopaniṣad
Chāndogyopaniṣad
Gopathabrāhmaṇa
Kauśikasūtra
Kauṣītakibrāhmaṇa
Mānavagṛhyasūtra
Pāraskaragṛhyasūtra
Taittirīyabrāhmaṇa
Taittirīyasaṃhitā
Vārāhaśrautasūtra
Āśvalāyanagṛhyasūtra
Śatapathabrāhmaṇa
Śāṅkhāyanagṛhyasūtra
Ṛgveda
Mahābhārata
Rāmāyaṇa
Saundarānanda
Bṛhatkathāślokasaṃgraha
Liṅgapurāṇa
Matsyapurāṇa
Vaiśeṣikasūtravṛtti
Viṣṇupurāṇa
Bhāgavatapurāṇa
Kathāsaritsāgara
Rasārṇava
Ānandakanda
Gokarṇapurāṇasāraḥ
Skandapurāṇa (Revākhaṇḍa)

Atharvaveda (Paippalāda)
AVP, 1, 27, 4.2 aśatrum indro abhayaṃ kṛṇotu madhye ca viśāṃ sukṛte syāma //
AVP, 1, 54, 1.2 tvaṃ viśvavid gātuvit kavir viśvā āśā abhayāḥ santv asme //
AVP, 1, 69, 1.1 jāyamāno nir arujat sapatnān dodhato 'bhayān /
Bṛhadāraṇyakopaniṣad
BĀU, 4, 3, 21.1 tad vā asyaitad aticchando 'pahatapāpmābhayaṃ rūpam /
BĀU, 4, 4, 24.1 sa vā eṣa mahān aja ātmājaro 'maro 'mṛto 'bhayo brahma /
Chāndogyopaniṣad
ChU, 1, 4, 4.2 eṣa u svaro yad etad akṣaram etad amṛtam abhayam /
ChU, 1, 4, 5.1 sa ya etad evaṃ vidvān akṣaraṃ praṇautyetad evākṣaraṃ svaram amṛtam abhayaṃ praviśati /
ChU, 4, 15, 1.2 etad amṛtam abhayam etad brahmeti /
ChU, 8, 3, 4.2 etad amṛtam abhayam etad brahmeti /
ChU, 8, 7, 4.2 etad amṛtam abhayam etad brahmeti /
ChU, 8, 8, 3.3 etad amṛtam abhayam etad brahmeti /
ChU, 8, 10, 1.2 etad amṛtam abhayam etad brahmeti /
ChU, 8, 11, 1.2 etad amṛtam abhayam etad brahmeti /
Gopathabrāhmaṇa
GB, 2, 1, 23, 2.0 tad yathā mahārājaḥ purastāt senānīkāni vyuhyābhayaṃ panthānam anviyād evam evaitat purastād devatā yajati //
Kauśikasūtra
KauśS, 2, 7, 8.0 abhayānām apyayaḥ //
Kauṣītakibrāhmaṇa
KauṣB, 5, 6, 2.0 tad yathā mahārājaḥ purastāt senānīkāni pratyūhyābhayaṃ panthānam anviyāt //
Mānavagṛhyasūtra
MānGS, 2, 8, 6.1 hemanto vasanto grīṣma ṛtavaḥ śivā naḥ śivā no varṣā abhayāściraṃ naḥ /
Pāraskaragṛhyasūtra
PārGS, 3, 2, 2.8 grīṣmo hemanta uta no vasantaḥ śivā varṣā abhayā śarannaḥ /
Taittirīyabrāhmaṇa
TB, 1, 2, 1, 9.8 yato bhayam abhayaṃ tan no astu /
Taittirīyasaṃhitā
TS, 2, 1, 11, 6.1 yuṣmānīto abhayaṃ jyotir aśyām /
Vārāhaśrautasūtra
VārŚS, 1, 1, 6, 6.2 uruṃ no lokam anuneṣi vidvāṃt svarvij jyotir abhayaṃ svasti /
VārŚS, 1, 4, 1, 6.3 yato bhayam abhayaṃ tan no astv ava devānāṃ yaje heḍyāni svāhā /
VārŚS, 1, 5, 5, 7.9 teṣāṃ vayaṃ sumatau yajñiyānāṃ nivāta eṣām abhaye syāma svāhā /
Āśvalāyanagṛhyasūtra
ĀśvGS, 2, 4, 14.2 grīṣmo hemanta ṛtavaḥ śivā no varṣāḥ śivā abhayā śarannaḥ /
ĀśvGS, 2, 4, 14.7 bhūtaṃ bhaviṣyad abhayaṃ viśvam astu me brahmādhiguptaḥ svārākṣarāṇi svāhā /
Śatapathabrāhmaṇa
ŚBM, 1, 1, 1, 17.2 yad apo vajro vā āpo vajro hi vā āpas tasmādyenaitā yanti nimnaṃ kurvanti yatropatiṣṭhante nirdahanti tata etaṃ vajram udayacchaṃs tasyābhaye 'nāṣṭre nivāte yajñamatanvata tatho evaiṣa etaṃ vajram udyacchati tasyābhaye 'nāṣṭre nivāte yajñaṃ tanute tasmādapaḥ praṇayati //
ŚBM, 1, 1, 1, 17.2 yad apo vajro vā āpo vajro hi vā āpas tasmādyenaitā yanti nimnaṃ kurvanti yatropatiṣṭhante nirdahanti tata etaṃ vajram udayacchaṃs tasyābhaye 'nāṣṭre nivāte yajñamatanvata tatho evaiṣa etaṃ vajram udyacchati tasyābhaye 'nāṣṭre nivāte yajñaṃ tanute tasmādapaḥ praṇayati //
ŚBM, 1, 1, 2, 4.2 urvantarikṣamanvemīty antarikṣaṃ vā anu rakṣaścaratyamūlamubhayataḥ paricchinnaṃ yathāyam puruṣo 'mūla ubhayataḥ paricchinno 'ntarikṣamanucarati tadbrahmaṇaivaitad antarikṣam abhayam anāṣṭraṃ kurute //
ŚBM, 1, 1, 2, 23.2 gārhapatye tasya pātrāṇi saṃsādayanti jaghaneno tarhi gārhapatyaṃ sādayed yasyāhavanīye havīṃṣi śrapayanty āhavanīye tasya pātrāṇi saṃsādayanti jaghaneno tarhyāhavanīyaṃ sādayet pṛthivyāstvā nābhau sādayāmīti madhyaṃ vai nābhir madhyamabhayaṃ tasmādāha pṛthivyāstvā nābhau sādayāmīty adityā upastha ity upastha ivainadabhārṣuriti vā āhur yat suguptaṃ gopāyanti tasmādāhādityā upastha ity agne havyaṃ rakṣeti tadagnaye caivaitaddhaviḥ paridadāti guptyā asyai ca pṛthivyai tasmādāhāgne havyaṃ rakṣeti //
ŚBM, 2, 1, 4, 16.3 tasyābhaye 'nāṣṭre nivāte 'gnir ajāyata /
ŚBM, 2, 1, 4, 16.7 tasyābhaye 'nāṣṭre nivāte 'gnir jāyate //
ŚBM, 3, 8, 1, 9.2 agnimevaitat purastāt karoty agniḥ purastān nāṣṭrā rakṣāṃsyapaghnann ety athābhayenānāṣṭreṇa paśuṃ nayanti taṃ vapāśrapaṇībhyām pratiprasthātānvārabhate pratiprasthātāram adhvaryur adhvaryuṃ yajamānaḥ //
ŚBM, 6, 3, 2, 8.2 urvantarikṣaṃ vīhi svastigavyūtirabhayāni kṛṇvanniti yathaiva yajustathā bandhuḥ pūṣṇā sayujā sahetīyaṃ vai pūṣānayā sayujā sahetyetat tad enaṃ rāsabhenānvicchati //
ŚBM, 10, 2, 5, 1.7 tāḥ prapadyābhaye 'nāṣṭra etam ātmānaṃ samaskurvata /
ŚBM, 10, 2, 5, 1.8 tathaivaitad yajamāna etāḥ puraḥ prapadyābhaye 'nāṣṭra etam ātmānaṃ saṃskurute //
ŚBM, 10, 2, 5, 2.6 tān prapadyābhaye 'nāṣṭra etam ātmānaṃ samaskurvata /
ŚBM, 10, 2, 5, 2.7 tathaivaitad yajamāna etān vajrān prapadyābhaye 'nāṣṭra etam ātmānaṃ saṃskurute //
Śāṅkhāyanagṛhyasūtra
ŚāṅkhGS, 2, 6, 1.0 āpo nāma stha śivā nāma sthorjā nāma sthājarā nāma sthābhayā nāma sthāmṛtā nāma stha tāsāṃ vo 'śīya sumatau mā dhattety evaṃ trir apa ācamayya //
ŚāṅkhGS, 4, 18, 1.2 teṣāṃ ṛtūnāṃ śataśāradānāṃ nivāta eṣām abhaye syāma svāhā /
Ṛgveda
ṚV, 2, 27, 11.2 pākyā cid vasavo dhīryā cid yuṣmānīto abhayaṃ jyotir aśyām //
ṚV, 2, 27, 14.2 urv aśyām abhayaṃ jyotir indra mā no dīrghā abhi naśan tamisrāḥ //
ṚV, 6, 28, 4.2 urugāyam abhayaṃ tasya tā anu gāvo martasya vi caranti yajvanaḥ //
ṚV, 9, 90, 4.1 urugavyūtir abhayāni kṛṇvan samīcīne ā pavasvā purandhī /
ṚV, 10, 92, 14.1 viśām āsām abhayānām adhikṣitaṃ gīrbhir u svayaśasaṃ gṛṇīmasi /
Mahābhārata
MBh, 1, 76, 29.3 nānyapūrvagṛhītaṃ me tenāham abhayā kṛtā /
MBh, 4, 62, 6.2 tasya tām abhayāṃ vācaṃ śrutvā yodhāḥ samāgatāḥ /
MBh, 5, 94, 9.1 taṃ sma vaidyā akṛpaṇā brāhmaṇāḥ sarvato 'bhayāḥ /
MBh, 12, 170, 22.2 nātyaktvā cābhayaḥ śete tyaktvā sarvaṃ sukhī bhava //
MBh, 12, 237, 34.1 tejomayo nityatanuḥ purāṇo lokān anantān abhayān upaiti /
MBh, 12, 254, 18.2 yo 'bhayaḥ sarvabhūtānāṃ sa prāpnotyabhayaṃ padam //
MBh, 12, 254, 18.2 yo 'bhayaḥ sarvabhūtānāṃ sa prāpnotyabhayaṃ padam //
MBh, 12, 292, 48.1 abhavo bhavam ātmānam abhayo bhayam ātmanaḥ /
MBh, 12, 298, 2.1 yacchivaṃ nityam abhayaṃ nityaṃ cākṣaram avyayam /
MBh, 12, 302, 9.2 śāśvataṃ cāvyayaṃ caiva akṣaraṃ cābhayaṃ ca yat //
MBh, 12, 316, 20.2 aśokaṃ sthānam ātiṣṭha iha cāmutra cābhayam //
MBh, 13, 127, 19.2 abhayaḥ sarvabhūtānāṃ bhaktānāṃ vṛṣabhadhvajaḥ //
Rāmāyaṇa
Rām, Ay, 41, 28.2 prāpadyata mahāmārgam abhayaṃ bhayadarśinām //
Saundarānanda
SaundĀ, 2, 23.2 ādikṣattasya hastasthamārtebhyo hyabhayaṃ dhanuḥ //
SaundĀ, 3, 1.2 śrīmadabhayam anuraktajanaṃ sa vihāya niścitamanā vanaṃ yayau //
Bṛhatkathāślokasaṃgraha
BKŚS, 5, 294.2 caurāya dattam abhayaṃ tasmād avataratv iti //
Liṅgapurāṇa
LiPur, 1, 21, 35.2 namo bhūtāya bhavyāya mahate cābhayāya ca //
LiPur, 1, 78, 7.2 taddānamabhayaṃ puṇyaṃ sarvadānottamottamam //
LiPur, 1, 98, 85.1 uttārako duṣkṛtihā durdharṣo duḥsaho 'bhayaḥ /
LiPur, 2, 19, 39.1 smarāmi savyamabhayaṃ vāmamūrugataṃ varam /
Matsyapurāṇa
MPur, 173, 1.2 tato'bhayaṃ viṣṇuvacaḥ śrutvā daityāśca dānavāḥ /
Vaiśeṣikasūtravṛtti
VaiSūVṛ zu VaiśSū, 6, 2, 2, 7.0 dānaṃ suvarṇādidānam abhayadānaṃ ca //
Viṣṇupurāṇa
ViPur, 1, 22, 49.1 praśāntam abhayaṃ śuddhaṃ durvibhāvyam asaṃśrayam /
Bhāgavatapurāṇa
BhāgPur, 2, 7, 47.1 śaśvat praśāntam abhayaṃ pratibodhamātraṃ śuddhaṃ samaṃ sadasataḥ paramātmatattvam /
BhāgPur, 3, 23, 7.2 tān eva te madanusevanayāvaruddhān dṛṣṭiṃ prapaśya vitarāmy abhayān aśokān //
BhāgPur, 4, 7, 26.2 śuddhaṃ svadhāmny uparatākhilabuddhyavasthaṃ cinmātram ekam abhayaṃ pratiṣidhya māyām /
Kathāsaritsāgara
KSS, 6, 1, 162.2 yācitābhayayoreko yuvā vaktuṃ pracakrame //
Rasārṇava
RArṇ, 18, 185.2 abhayaḥ sarvaśatrūṇāṃ vajrakāyo mahābalaḥ //
Ānandakanda
ĀK, 1, 2, 74.2 śuddhasphaṭikasaṃkāśaṃ praśāntaṃ varadābhayam //
ĀK, 1, 12, 100.2 varābhayaṃ vareṇyaṃ taṃ viśiṣṭavibudhārcitam //
Gokarṇapurāṇasāraḥ
GokPurS, 6, 16.1 āvirbhūtaṃ munir dṛṣṭvā 'bhayaṃ tuṣṭāva śaṃkaram /
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, 26, 48.2 bhavamūrte bhavāre tvaṃ bhajatāmabhayo bhava //