Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Show parallels  Show headlines
Use dependency labeler
Chapter id: 5450
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
sūta uvāca / (1.1) Par.?
vastrapūtena toyena kāryaṃ caivopalepanam / (1.2) Par.?
śivakṣetre muniśreṣṭhā nānyathā siddhiriṣyate // (1.3) Par.?
āpaḥ pūtā bhavantyetā vastrapūtāḥ samuddhṛtāḥ / (2.1) Par.?
aphenā muniśārdūlā nādeyāś ca viśeṣataḥ // (2.2) Par.?
tasmādvai sarvakāryāṇi daivikāni dvijottamāḥ / (3.1) Par.?
adbhiḥ kāryāṇi pūtābhiḥ sarvakāryaprasiddhaye // (3.2) Par.?
jantubhir miśritā hyāpaḥ sūkṣmābhistānnihatya tu / (4.1) Par.?
yatpāpaṃ sakalaṃ cādbhir apūtābhiś ciraṃ labhet // (4.2) Par.?
saṃmārjane tathā nṝṇāṃ mārjane ca viśeṣataḥ / (5.1) Par.?
agnau kaṇḍanake caiva peṣaṇe toyasaṃgrahe // (5.2) Par.?
hiṃsā sadā gṛhasthānāṃ tasmāddhiṃsāṃ vivarjayet / (6.1) Par.?
ahiṃseyaṃ paro dharmaḥ sarveṣāṃ prāṇināṃ dvijāḥ // (6.2) Par.?
tasmātsarvaprayatnena vastrapūtaṃ samācaret / (7.1) Par.?
taddānamabhayaṃ puṇyaṃ sarvadānottamottamam // (7.2) Par.?
tasmāttu parihartavyā hiṃsā sarvatra sarvadā / (8.1) Par.?
manasā karmaṇā vācā sarvadāhiṃsakaṃ naram // (8.2) Par.?
rakṣanti jantavaḥ sarve hiṃsakaṃ bādhayanti ca / (9.1) Par.?
trailokyamakhilaṃ dattvā yatphalaṃ vedapārage // (9.2) Par.?
tatphalaṃ koṭiguṇitaṃ labhate 'hiṃsako naraḥ / (10.1) Par.?
manasā karmaṇā vācā sarvabhūtahite ratāḥ // (10.2) Par.?
dayādarśitapanthāno rudralokaṃ vrajanti ca / (11.1) Par.?
svāmivatparirakṣanti bahūni vividhāni ca // (11.2) Par.?
ye putrapautravatsnehādrudralokaṃ vrajanti te / (12.1) Par.?
tasmātsarvaprayatnena vastrapūtena vāriṇā // (12.2) Par.?
kāryamabhyukṣaṇaṃ nityaṃ snapanaṃ ca viśeṣataḥ / (13.1) Par.?
trailokyamakhilaṃ hatvā yatphalaṃ parikīrtyate // (13.2) Par.?
śivālaye nihatyaikamapi tatsakalaṃ labhet / (14.1) Par.?
śivārthaṃ sarvadā kāryā puṣpahiṃsā dvijottamāḥ // (14.2) Par.?
yajñārthaṃ paśuhiṃsā ca kṣatriyairduṣṭaśāsanam / (15.1) Par.?
vihitāvihitaṃ nāsti yogināṃ brahmavādinām // (15.2) Par.?
yatastasmānna hantavyā niṣiddhānāṃ niṣevaṇāt / (16.1) Par.?
sarvakarmāṇi vinyasya saṃnyastā brahmavādinaḥ // (16.2) Par.?
na hantavyāḥ sadā pūjyāḥ pāpakarmaratā api / (17.1) Par.?
pavitrāstu striyaḥ sarvā atreś ca kulasaṃbhavāḥ // (17.2) Par.?
brahmahatyāsamaṃ pāpamātreyīṃ vinihatya ca / (18.1) Par.?
striyaḥ sarvā na hantavyāḥ pāpakarmaratā api // (18.2) Par.?
na yajñārthaṃ striyo grāhyāḥ sarvaiḥ sarvatra sarvadā / (19.1) Par.?
sarvavarṇeṣu viprendrāḥ pāpakarmaratā api // (19.2) Par.?
malinā rūpavatyaś ca virūpā malināṃbarāḥ / (20.1) Par.?
na hantavyāḥ sadā martyaiḥ śivavacchaṅkayā tathā // (20.2) Par.?
vedabāhyavratācārāḥ śrautasmārtabahiṣkṛtāḥ / (21.1) Par.?
pāṣaṇḍina iti khyātā na saṃbhāṣyā dvijātibhiḥ // (21.2) Par.?
na spṛṣṭavyā na draṣṭavyā dṛṣṭvā bhānuṃ samīkṣate / (22.1) Par.?
tathāpi tena vadhyāś ca nṛpairanyaiś ca jantubhiḥ // (22.2) Par.?
prasaṃgādvāpi yo martyaḥ satāṃ sakṛdaho dvijāḥ / (23.1) Par.?
rudralokamavāpnoti samabhyarcya maheśvaram // (23.2) Par.?
bhavanti duḥkhitāḥ sarve nirdayā munisattamāḥ / (24.1) Par.?
bhaktihīnā narāḥ sarve bhave paramakāraṇe // (24.2) Par.?
ye bhaktā devadevasya śivasya parameṣṭhinaḥ / (25.1) Par.?
bhāgyavanto vimucyante bhuktvā bhogānihaiva te // (25.2) Par.?
putreṣu dāreṣu gṛheṣu nṝṇāṃ bhaktaṃ yathā cittamathādideve / (26.1) Par.?
sakṛtprasaṃgādyatitāpasānāṃ teṣāṃ na dūraḥ parameśalokaḥ // (26.2) Par.?
iti śrīliṅgamahāpurāṇe pūrvabhāge bhaktimahimavarṇanaṃ nāmāṣṭasaptatitamo 'dhyāyaḥ // (27.1) Par.?
Duration=0.10208916664124 secs.