Occurrences

Carakasaṃhitā
Amarakośa
Aṣṭāṅgahṛdayasaṃhitā
Suśrutasaṃhitā
Aṣṭāṅganighaṇṭu
Garuḍapurāṇa
Madanapālanighaṇṭu
Rasamañjarī
Rasaprakāśasudhākara
Rasaratnasamuccaya
Rasaratnākara
Rasendracintāmaṇi
Rasendracūḍāmaṇi
Rasendrasārasaṃgraha
Rasādhyāya
Rasārṇava
Rājanighaṇṭu
Sarvāṅgasundarā
Ānandakanda
Śārṅgadharasaṃhitādīpikā
Abhinavacintāmaṇi
Bhāvaprakāśa
Gūḍhārthadīpikā
Mugdhāvabodhinī
Rasakāmadhenu
Rasaratnasamuccayaṭīkā
Uḍḍāmareśvaratantra

Carakasaṃhitā
Ca, Vim., 8, 139.1 tadyathā jīvakarṣabhakau jīvantī vīrā tāmalakī kākolī kṣīrakākolī mudgaparṇī māṣaparṇī śālaparṇī pṛśniparṇyasanaparṇī medā mahāmedā karkaṭaśṛṅgī śṛṅgāṭikā chinnaruhā chattrāticchatrā śrāvaṇī mahāśrāvaṇī sahadevā viśvadevā śuklā kṣīraśuklā balātibalā vidārī kṣīravidārī kṣudrasahā mahāsahā ṛṣyagandhāśvagandhā vṛścīraḥ punarnavā bṛhatī kaṇṭakārikorubūko moraṭaḥ śvadaṃṣṭrā saṃharṣā śatāvarī śatapuṣpā madhūkapuṣpī yaṣṭīmadhu madhūlikā mṛdvīkā kharjūraṃ parūṣakamātmaguptā puṣkarabījaṃ kaśerukaṃ rājakaśerukaṃ rājādanaṃ katakaṃ kāśmaryaṃ śītapākyodanapākī tālakharjūramastakamikṣurikṣuvālikā darbhaḥ kuśaḥ kāśaḥ śālir gundretkaṭakaḥ śaramūlaṃ rājakṣavakaḥ ṛṣyaproktā dvāradā bhāradvājī vanatrapuṣyabhīrupattrī haṃsapādī kākanāsikā kuliṅgākṣī kṣīravallī kapolavallī kapotavallī somavallī gopavallī madhuvallī ceti eṣāmevaṃvidhānāmanyeṣāṃ ca madhuravargaparisaṃkhyātānāmauṣadhadravyāṇāṃ chedyāni khaṇḍaśaśchedayitvā bhedyāni cāṇuśo bhedayitvā prakṣālya pānīyena suprakṣālitāyāṃ sthālyāṃ samāvāpya payasārdhodakenābhyāsicya sādhayeddarvyā satatamavaghaṭṭayan tadupayuktabhūyiṣṭhe 'mbhasi gataraseṣvauṣadheṣu payasi cānupadagdhe sthālīmupahṛtya suparipūtaṃ payaḥ sukhoṣṇaṃ ghṛtatailavasāmajjalavaṇaphāṇitopahitaṃ bastiṃ vātavikāriṇe vidhijño vidhivaddadyāt śītaṃ tu madhusarpirbhyāmupasaṃsṛjya pittavikāriṇe vidhivaddadyāt /
Ca, Cik., 1, 4, 6.0 athendras tadāyurvedāmṛtam ṛṣibhyaḥ saṃkramyovāca etatsarvamanuṣṭheyam ayaṃ ca śivaḥ kālo rasāyanānāṃ divyāścauṣadhayo himavatprabhavāḥ prāptavīryāḥ tadyathā aindrī brāhmī payasyā kṣīrapuṣpī śrāvaṇī mahāśrāvaṇī śatāvarī vidārī jīvantī punarnavā nāgabalā sthirā vacā chattrā aticchatrā medā mahāmedā jīvanīyāścānyāḥ payasā prayuktāḥ ṣaṇmāsāt paramāyurvayaśca taruṇamanāmayatvaṃ svaravarṇasampadam upacayaṃ medhāṃ smṛtimuttamabalam iṣṭāṃścāparān bhāvān āvahanti siddhāḥ //
Ca, Cik., 2, 1, 25.1 śatāvarī payasyā ca vidārī kaṇṭakārikā /
Ca, Cik., 2, 1, 28.1 ātmaguptā madhūkāni kharjūrāṇi śatāvarī /
Amarakośa
AKośa, 2, 149.2 ṛṣyaproktābhīrupattrīnārāyaṇyaḥ śatāvarī //
Aṣṭāṅgahṛdayasaṃhitā
AHS, Śār., 2, 54.2 aśmantakaḥ kṛṣṇatilās tāmravallī śatāvarī //
AHS, Cikitsitasthāna, 2, 28.1 śatāvarī gopakanyā kākolyau madhuyaṣṭikā /
AHS, Cikitsitasthāna, 13, 16.1 drākṣā madhūkaṃ kharjūraṃ vidārī saśatāvarī /
AHS, Cikitsitasthāna, 19, 9.2 kirātatiktakaṃ sevyaṃ vṛṣo mūrvā śatāvarī //
AHS, Kalpasiddhisthāna, 1, 36.2 jīvakarṣabhakau vīrā kapikacchūḥ śatāvarī //
Suśrutasaṃhitā
Su, Sū., 38, 4.1 tadyathā vidārigandhā vidārī viśvadevā sahadevā śvadaṃṣṭrā pṛthakparṇī śatāvarī sārivā kṛṣṇasārivā jīvakarṣabhakau mahāsahā kṣudrasahā bṛhatyau punarnavairaṇḍo haṃsapādī vṛścikālyṛṣabhī ceti //
Su, Sū., 46, 301.1 vātapittaharī vṛṣyā svādutiktā śatāvarī /
Su, Śār., 10, 59.2 aśmantakastilāḥ kṛṣṇāstāmravallī śatāvarī //
Su, Cik., 7, 5.2 śatāvarī śvadaṃṣṭrā ca bṛhatī kaṇṭakārikā //
Su, Utt., 58, 58.1 balā kolāsthi madhukaṃ śvadaṃṣṭrātha śatāvarī /
Aṣṭāṅganighaṇṭu
AṣṭNigh, 1, 14.2 sūkṣmapattrā dvīpiśatruḥ śatamūlī śatāvarī //
Garuḍapurāṇa
GarPur, 1, 48, 44.2 sahadevī balā caiva śatamūlī śatāvarī //
GarPur, 1, 167, 59.1 śatāvarī guḍūcyagniḥ śuṇṭhī mūṣalikā balā /
Madanapālanighaṇṭu
MPālNigh, Abhayādivarga, 178.1 śatāvarī dvīpiśatrur dvīpikādharakaṇṭakā /
MPālNigh, Abhayādivarga, 179.1 śatāvarī guruḥ śītā svāduḥ snigdhā rasāyanī /
MPālNigh, Abhayādivarga, 180.1 śatāvaryūrdhvakaṇṭānyā pīvarīndīvarī /
Rasamañjarī
RMañj, 6, 310.2 rambhākandaśatāvarī hyajamudā māṣāstilā dhānyakaṃ yaṣṭī nāgabalā kacūramadanaṃ jātīphalaṃ saindhavam //
RMañj, 9, 55.2 trikaṭuḥ śatapuṣpā ca nāgapuṣpaṃ śatāvarī //
Rasaprakāśasudhākara
RPSudh, 9, 25.1 varā śatāvarī cailā hapuṣā sātalā trivṛt /
RPSudh, 12, 2.2 kuṃkumaṃ kesaraṃ caiva jātīpatraṃ śatāvarī //
Rasaratnasamuccaya
RRS, 11, 54.2 śatāvarī vajralatā vajrakandāgnikarṇikā //
Rasaratnākara
RRĀ, R.kh., 3, 35.2 śatāvarī vajralatā vajrakandā triparṇikā //
RRĀ, R.kh., 9, 38.1 śatāvarī vidāryāśca mūlakvāthe ca traiphale /
RRĀ, Ras.kh., 3, 61.2 śatāvarī kṣīrakando vajravallīndravāruṇī //
RRĀ, Ras.kh., 4, 101.1 guḍūcī musalī muṇḍī nirguṇḍī ca śatāvarī /
RRĀ, Ras.kh., 6, 50.2 śatāvarī ca rambhāyāḥ phalaṃ sarvaṃ samaṃ bhavet //
RRĀ, Ras.kh., 6, 54.1 kokilākṣasya bījāni bhūkuṣmāṇḍī śatāvarī /
RRĀ, Ras.kh., 6, 74.2 punarnavā nāgabalā vājigandhā śatāvarī //
RRĀ, Ras.kh., 6, 84.2 rambhākandaśatāvarī hy ajamodā māṣāstilā dhānyakaṃ yaṣṭī nāgabalā kacoramadanaṃ jātīphalaṃ saindhavam //
RRĀ, Ras.kh., 7, 59.2 aśvagandhā vacā kuṣṭhaṃ bṛhatī ca śatāvarī //
RRĀ, V.kh., 2, 17.1 meṣaśṛṅgī cakramardo jalakumbhī śatāvarī /
RRĀ, V.kh., 11, 5.2 mīnākṣī caiva sarpākṣī sahadevī śatāvarī //
RRĀ, V.kh., 11, 21.1 maṇḍūkī citrakaṃ pāṭhā kākajaṅghā śatāvarī /
RRĀ, V.kh., 12, 42.1 śatāvarī tālamūlī kadalī taṇḍulīyakam /
Rasendracintāmaṇi
RCint, 3, 16.2 mīnākṣī caiva sarpākṣī sahadevī śatāvarī //
RCint, 8, 236.2 rambhākandaśatāvarī hyajamodā māṣāstilā dhānyakaṃ yaṣṭī nāgabalā balā madhurikā jātīphalaṃ saindhavam //
RCint, 8, 254.2 nīlī muṇḍī ca nirguṇḍī sahadevī śatāvarī //
Rasendracūḍāmaṇi
RCūM, 8, 1.2 punarnavā ca matsyākṣī bhṛṅgarājaḥ śatāvarī //
Rasendrasārasaṃgraha
RSS, 1, 89.2 śatāvarī śaṅkhapuṣpī śarapuṅkhā punarnavā //
RSS, 1, 98.1 dhustūrakākajaṅghe śatāvarī kañcukī ca vandhyā ca /
RSS, 1, 325.1 kirātam amṛtā nimbakustumburuśatāvarī /
RSS, 1, 332.1 śatāvarī balā dhātrī guḍūcīvṛddhadārakaiḥ /
RSS, 1, 333.1 vidārīkandapiṇḍāhvabhṛṅgarājaśatāvarī /
Rasādhyāya
RAdhy, 1, 99.1 śatāvarī ca dvilatā vajrakandādikarṇikā /
Rasārṇava
RArṇ, 5, 2.3 śatāvarī bhṛṅgarājaḥ śarapuṅkhā punarnavā //
RArṇ, 5, 24.2 varāhakarṇī saṭirī haṃsadāvī śatāvarī //
RArṇ, 10, 39.2 uragā triphalā kāntā laghuparṇī śatāvarī //
RArṇ, 10, 53.1 devadālī śaṅkhapuṣpī kākajaṅghā śatāvarī /
RArṇ, 11, 24.1 śatāvarī gadā rambhā meghanādā punarnavā /
Rājanighaṇṭu
RājNigh, Śat., 2.1 dvidhā gokṣurakaś caiva yāso vāsā śatāvarī /
RājNigh, Śat., 115.1 śatāvarī śatapadī pīvarīndīvarī varī /
RājNigh, Miśrakādivarga, 30.2 śatāvarīti pañcānāṃ yogaḥ pañcāmṛtābhidhaḥ //
RājNigh, Ekārthādivarga, Ekārthavarga, 37.1 chinnāyāṃ tu guḍūcī syānnārāyaṇyāṃ śatāvarī /
RājNigh, Ekārthādivarga, Dvyarthāḥ, 11.2 devadālyāṃ trapusyāṃ ca śatāhvāyāṃ śatāvarī //
Sarvāṅgasundarā
SarvSund zu AHS, Sū., 15, 6.2, 7.0 abhīruḥ śatāvarī //
Ānandakanda
ĀK, 1, 4, 39.2 bhūpāṭalī ca nirguṇḍī kākajaṅghā śatāvarī //
ĀK, 1, 4, 99.2 mṛtamabhraṃ ca kadalī mūlakaṃ ca śatāvarī //
ĀK, 1, 4, 125.1 mūlakaṃ citrakaṃ raṃbhā kākamācī śatāvarī /
ĀK, 1, 10, 103.1 nīlī kanyā kākamācī hayagandhā śatāvarī /
ĀK, 1, 16, 27.2 picchābhṛṅgavidārikāmadanakaṃ bījaṃ ca kacchūdbhavaṃ śālmalyaṅghripunarnavāgaruśatāvaryapyatho dīpyakam //
ĀK, 1, 17, 37.2 śatāvarī taṇḍulī ca matsyākṣī ca vidārikā //
ĀK, 1, 17, 86.1 tṛṇapañcakamūlāni śukrā caiva śatāvarī /
Śārṅgadharasaṃhitādīpikā
ŚSDīp zu ŚdhSaṃh, 2, 12, 289.2, 20.0 pāṣāṇakhalve vā triphalājalaiḥ triphalākvāthaiḥ triphalā harītakyādi dāḍimatvak valkalaṃ vāsā āṭarūṣakaḥ bhṛṅgo mārkavaḥ kuraṇṭakaḥ sahacaraḥ palāśakadalīdrāvairiti palāśaḥ prasiddhaḥ tasya drāvaḥ svaniryāsaḥ kadalīdrāvaḥ kadalīkandaniryāsaḥ bījako vijayasāro vṛkṣaviśeṣas tasya śṛtena kvāthena nīlikā nīlī alambuṣā muṇḍī babbūlaphalikā babbūlavṛkṣasya phalānītyarthaḥ nāgabalā gāṅgerukī śatāvarī gokṣurakau prasiddhau pātālagaruḍī chirahaṇṭiśabdavācyā //
Abhinavacintāmaṇi
ACint, 1, 38.2 vinā viḍaṅgakṛṣṇābhyāṃ guḍadhānyājyamakṣikaiḥ guḍūcī kuṭajo vāsā kuṣmāṇḍaś ca śatāvarī /
ACint, 1, 125.1 kākolīyugalābhāve nikṣipec ca śatāvarī /
Bhāvaprakāśa
BhPr, 7, 3, 147.2 mīnākṣī caiva sarpākṣī sahadevī śatāvarī //
Gūḍhārthadīpikā
ŚGDīp zu ŚdhSaṃh, 2, 12, 289.2, 2.0 kuṭhārachinnā bisaṃ mṛṇālaṃ bhṛṅgo bhṛṅgarājaḥ kuraṇṭakaḥ pītavāsā nīlikā aparājitā alambuṣā muṇḍī varī śatāvarī //
Mugdhāvabodhinī
MuA zu RHT, 2, 3.2, 10.0 uragā triphalā krāntā laghuparṇī śatāvarī //
MuA zu RHT, 3, 6.2, 3.0 punastanmūlaśatāvarīgadākulitaṃ kāryaṃ tasyā yavaciñcikāyā mūlaṃ tanmūlaṃ śatāvarī śatapād gadaḥ kuṣṭhaḥ etair ākulaṃ vyāptaṃ pariplutam //
Rasakāmadhenu
RKDh, 1, 5, 2.2 śatāvarī guhā rambhā meghanādaḥ punarnavā //
Rasaratnasamuccayaṭīkā
RRSṬīkā zu RRS, 8, 62.2, 7.2 mīnākṣī caiva sarpākṣī sahadevī śatāvarī //
Uḍḍāmareśvaratantra
UḍḍT, 13, 1.7 priyaṅguḥ kuṅkumaṃ gorocanā nāgakesaro dūrvā haridre dve siddhārthakadvayaṃ vacā punarnavāpāmārgo 'rkaś citrakaṃ śālmalī lakṣmaṇā tālamūlī śatāvarī vandhyā karkaṭī balā kṣīriṇī mṛgapippalī tathā cirāṇi supattrāṇy uśīraṃ ghṛtaṃ madhu tathā palāśapuṣpapattrāṇi ambarabilvapattrāṇy aśvagandhādīni sugandhadravyāṇi sarvāṇi sarve sādhyaviśeṣataḥ anyad udvartayed gātraṃ śirolepano yaḥ punaḥ kalaśaṃ prakṣipya snāpayet labhate striyaṃ sadā udvartanavastraṃ tyaktvā paravastraparidhānaṃ kuryāt /