Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Show parallels  Show headlines
Use dependency labeler
Chapter id: 1569
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
agre tv ityādi / (1.1) Par.?
raseṣu vācyeṣu dravyabhedam abhipretya pratipādanīyatayā parigṛhya rasānāṃ dravyajñānādhīnajñānatvād dravyābhidhānam agre kṛtam ityarthaḥ // (1.2) Par.?
kiṃciditi āyurvedopayogidravyasvarūpaṃ na sarvam aprasaṅgadoṣād iti bhāvaḥ // (2) Par.?
sarvadravyam iti kāryadravyam // (3) Par.?
asminn arthe asmin prakaraṇe // (4) Par.?
dravāntā iti vacanena pūrvoktān viṃśatiguṇān āha // (5) Par.?
atra ca paratvāparatvādīnām ihānabhidhānena cikitsāyāṃ paratvādīnām aprādhānyaṃ darśayati ye 'pi tatrāpi yuktisaṃyogaparimāṇasaṃskārābhyāsā atyarthacikitsopayogino 'pi na te pārthivādidravyāṇāṃ śabdādivat sāṃsiddhikāḥ kiṃ tarhy ādheyāḥ ata iha naisargikaguṇakathane noktāḥ // (6) Par.?
uktam iti apāmārgataṇḍulīye // (7) Par.?
etacca prādhānyāducyate tena bṛṃhaṇādyapi boddhavyam // (8) Par.?
Duration=0.026185989379883 secs.