Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Show parallels  Show headlines
Use dependency labeler
Chapter id: 5837
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
athāyamātmasadbhāvaḥ sthiro'stu śarīrārambhakāṇāṃ bhūtānāṃ kā vā gatirityāha nimeṣetyādi // (1) Par.?
bhāvānāmiti śarīrādibhāvānām // (2) Par.?
atyaya iti vināśe śarīrasya svāgnipacyamānasya nimeṣakālādapi śīghraṃ vināśo bhavatītyarthaḥ // (3) Par.?
amīṣāṃ ca bhāvānāṃ bhagnānāṃ na punarbhāvaḥ punarāgamanaṃ nāstītyarthaḥ // (4) Par.?
tena yena śarīreṇa yat kṛtaṃ taccharīraṃ tatphalaṃ na prāpnotītyuktaṃ bhavati // (5) Par.?
atha mā bhavatvevaṃ tataḥ kimityāha kṛtamityādi // (6) Par.?
kṛtaṃ karma yāgādi na phalarūpatayānyamupaiti evaṃ sati devadattakṛtena śubhakarmaṇā yajñadattādayo'pi sukhabhājaḥ syuḥ tasmāt kṣaṇabhaṅgiśarīrād atiriktaḥ karmakartā tatphalabhoktā cāstīti bhāvaḥ // (7) Par.?
kriyopabhoga iti kriyāyāṃ tatphalabhoge ca // (8) Par.?
bhūtānāmiti prāṇinām // (9) Par.?
Duration=0.019991159439087 secs.