Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Associated topic(s): Alchemy

Show parallels  Show headlines
Use dependency labeler
Chapter id: 1835
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
sarvaṃ samīkartumāha amṛtatvamityādi // (1) Par.?
te svātmanā ātmanā saha yogakartṛkā yogino yathā haramūrtau mahādevaśarīre līnāḥ santaḥ amṛtatvaṃ bhajante muktatvaṃ prāpnuvanti // (2) Par.?
muktiḥ kaivalyanirvāṇaśreyoniḥśreyasāmṛtam ityamaraḥ // (3) Par.?
tadvattenaiva prakāreṇa rasarāje pārade kavalitagagane grāsīkṛtābhrake sati hemalohādyā līnāḥ santaḥ amṛtatvaṃ pīyūṣabhāvaṃ bhajante amarīkaraṇayogyā bhavanti // (4) Par.?
hema ca lohaśca hemalohau ādyau yeṣāṃ vā hemasaṃjñako loha ādyo yeṣāṃ te tathoktāḥ // (5) Par.?
abhrake kavalite sati cāraṇā syānnānyatheti // (6) Par.?
Duration=0.015560150146484 secs.