Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Show parallels  Show headlines
Use dependency labeler
Chapter id: 4328
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
taccāha mākṣīkatīkṣṇatāramiti // (1) Par.?
mākṣīkaṃ tāpyaṃ tīkṣṇaṃ sāraṃ tāraṃ rūpyam // (2) Par.?
punastārāruṇamākṣikaṃ evamuktavidhānena idamapi tāraṃ rūpyaṃ aruṇaṃ tāmraṃ mākṣīkaṃ tāpyam // (3) Par.?
punaḥ kānte cumbake'bhivyāpake adhikaraṇe śulbaṃ tāmraṃ tāpyaṃ svarṇamākṣikaṃ yat prayuktam // (4) Par.?
apīti niścayena // (5) Par.?
śulbābhratāpyakāñcanaṃ vā śulbaṃ tāmraṃ abhraṃ gaganaṃ tāpyaṃ svarṇamākṣikaṃ kāñcanaṃ hema etaccatuṣṭayamapi mahābījaṃ jñeyam // (6) Par.?
mahābījasaṃbandhaḥ pratyekamiti vyaktiḥ // (7) Par.?
Duration=0.015443086624146 secs.