Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Associated topic(s): Dharmaśāstra

Show parallels  Show headlines
Use dependency labeler
Chapter id: 5554
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
yajñas of a gṛhastha
gṛhāśramī vaivāhikāgnau pākayajñān kuryāt // (1.1) Par.?
sāyaṃ prātaścāgnihotraṃ // (2.1) Par.?
devatābhyo juhuyāt // (3.1) Par.?
candrārkasaṃnikarṣaviprakarṣayor darśapūrṇamāsābhyāṃ yajeta // (4.1) Par.?
pratyayanaṃ paśunā // (5.1) Par.?
śaradgrīṣmayośca āgrayaṇena // (6.1) Par.?
vrīhiyavayor vā pāke // (7.1) Par.?
traivārṣikābhyadhikānnaḥ // (8.1) Par.?
pratyabdaṃ somena // (9.1) Par.?
vittābhāve iṣṭyā vaiśvānaryā // (10) Par.?
śūdrānnaṃ yāge pariharet // (11) Par.?
yajñārthaṃ bhikṣitam avāptam arthaṃ sakalam eva vitaret // (12.1) Par.?
sāyaṃ prātar vaiśvadevaṃ juhuyāt // (13.1) Par.?
bhikṣāṃ ca bhikṣave dadyāt // (14.1) Par.?
arcitabhikṣādānena godānaphalam āpnoti // (15.1) Par.?
bhikṣvabhāve grāsamātraṃ gavāṃ dadyāt // (16.1) Par.?
vahnau vā prakṣipet // (17.1) Par.?
bhukte 'pyanne vidyamāne na bhikṣukaṃ pratyācakṣīta // (18.1) Par.?
motivation for yajñas
kaṇḍanī peṣaṇī cullī udakumbha upaskara iti pañca sūnā gṛhasthasya // (19.1) Par.?
tanniṣkṛtyarthaṃ ca brahmadevabhūtapitṛnarayajñān kuryāt // (20.1) Par.?
svādhyāyo brahmayajñaḥ // (21.1) Par.?
homo daivaḥ // (22.1) Par.?
pitṛtarpaṇaṃ pitryaḥ // (23.1) Par.?
balir bhautaḥ // (24.1) Par.?
nṛyajñaścātithipūjanam // (25.1) Par.?
devatātithibhṛtyānāṃ pitṝṇām ātmanaśca yaḥ / (26.1) Par.?
na nirvapati pañcānām ucchvasan na sa jīvati // (26.2) Par.?
brahmacārī yatir bhikṣur jīvantyete gṛhāśramāt / (27.1) Par.?
tasmād abhyāgatān etān gṛhastho nāvamānayet // (27.2) Par.?
gṛhastha eva yajate gṛhasthas tapyate tapaḥ / (28.1) Par.?
pradadāti gṛhasthaśca tasmācchreṣṭho gṛhāśramī // (28.2) Par.?
ṛṣayaḥ pitaro devā bhūtānyatithayas tathā / (29.1) Par.?
āśāsate kuṭumbibhyas tasmācchreṣṭho gṛhāśramī // (29.2) Par.?
trivargasevāṃ satatānnadānaṃ surārcanaṃ brāhmaṇapūjanaṃ ca / (30.1) Par.?
svādhyāyasevāṃ pitṛtarpaṇaṃ ca kṛtvā gṛhī śakrapadaṃ prayāti // (30.2) Par.?
Duration=0.051646947860718 secs.