Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Show parallels  Show headlines
Use dependency labeler
Chapter id: 7573
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
satyakāmo ha jābālo jabālāṃ mātaram āmantrayāṃcakre / (1.1) Par.?
brahmacaryaṃ bhavati vivatsyāmi kiṃgotro nv aham asmīti // (1.2) Par.?
sā hainam uvāca / (2.1) Par.?
nāham etad veda tāta yadgotras tvam asi / (2.2) Par.?
bahv aham carantī paricāriṇī yauvane tvām alabhe / (2.3) Par.?
sāham etan na veda yadgotras tvam asi / (2.4) Par.?
jabālā tu nāmāham asmi / (2.5) Par.?
satyakāmo nāma tvam asi / (2.6) Par.?
sa satyakāma eva jābālo bruvīthā iti // (2.7) Par.?
sa ha hāridrumataṃ gautamam etyovāca / (3.1) Par.?
brahmacaryaṃ bhagavati vatsyāmi / (3.2) Par.?
upeyāṃ bhagavantam iti // (3.3) Par.?
taṃ hovāca kiṃgotro nu somyāsīti / (4.1) Par.?
sa hovāca / (4.2) Par.?
nāham etad veda bho yadgotro 'ham asmi / (4.3) Par.?
apṛcchaṃ mātaram / (4.4) Par.?
sā mā pratyabravīd bahv aham carantī paricāriṇī yauvane tvām alabhe / (4.5) Par.?
sāham etan na veda yadgotras tvam asi / (4.6) Par.?
jabālā tu nāmāham asmi / (4.7) Par.?
satyakāmo nāma tvam asīti / (4.8) Par.?
so 'haṃ satyakāmo jābālo 'smi bho iti // (4.9) Par.?
taṃ hovāca / (5.1) Par.?
naitad abrahmaṇo vivaktum arhati / (5.2) Par.?
samidhaṃ somyāhara / (5.3) Par.?
upa tvā neṣye na satyād agā iti / (5.4) Par.?
tam upanīya kṛśānām abalānāṃ catuḥśatā gā nirākṛtya uvācemāḥ somyānusaṃvrajeti / (5.5) Par.?
tā abhiprasthāpayann uvāca / (5.6) Par.?
nāsahasreṇāvarteyeti / (5.7) Par.?
sa ha varṣagaṇaṃ provāsa / (5.8) Par.?
tā yadā sahasraṃ saṃpeduḥ // (5.9) Par.?
Duration=0.13069891929626 secs.